________________
૧૮૨
प्राकृतप्रकाशे
कातून-कृत्वा १०११३
कुछि -कुक्षिः ३६३० कालास कालासं कालायास. कुण-करोति, कुरते ४११३ म् ४।३
कुंभ आरो, कुंभारो=कुम्भकारः कास-कस्य, कस्याः ६५ काहं करिष्यामि ७१६ कुसुमप्परो, कुसुमपअरो=कु. काहावणो-कार्षापणः ६३९
सुमप्रकारः ३१५७ काहिआ-चकार ८१७]७-२४ केढवो-कैटभः २०२१-२९ काहे-कदा ६८
कत्तिकं, केहहं = कियत् ४।२५ किं किं ९।१२
केरिसो-कीदृशः १२१९ ११३१ किई-कृतिः १२४
केलासो-कैलासः १३५ किच्चा-कृत्या ११२८
केवओ-कैवर्तकः श२२ किणा-केन ६३
केसिम्केषाम् कासाम् ६४ किणइ-क्रीणाति ८१३०
को किणो-किन्नु ९९ कित्ति-कृतिः ३२४
कोट्टिमं-छुट्टिमम् ११२० किर-किलकिल ९५ कोत्थुहो-कौस्तुभः १२४१ ३३१२ किरिआ-क्रिया ३.६०
कोमुई-कौमुदी ११४१ किरीतो-क्रीतः ३१६२
कोसंबी-कौसाम्बी १.४१ किसित्थं क्लिष्टम् ३।६३
कोसलो-कौशलम् १४२ किलेसो-क्लेशः ३।६२
क्खु-खलु ९६ किलितं-क्लप्तम् ११३३
ख किवा-कृपा ११२८
खइ-खाइअं-खादितम् २१० किसरो-कृसरः १२८ किसी-कृषिः १२८
खग्गो-खड्गः ३१
खणं-क्षणम् ३३१ किस्सा-कायाः ६६
खदो-क्षतः ३.२९
खंदो-स्कन्दः ३३२९ कीअ, कीआ, कीड, प, कीस खंधो-स्कन्धः ३२२९ कस्याः ६६५।२४
खमा-क्षमा ३३१ ३६६३ कीरइ-क्रिते ८६०
खंभो-स्तम्भः ३३१४] ५० कुअल कुवलयम् ४।५ खलिअं-स्खलितं ३:१] ५० कुस्खेअओ-कौक्षयकः २४४ । खाइ-खादति ८।२७
Aho! Shrutgyanam