________________
परिशिष्टे सूत्र सूची ।
खाणू - स्थाणु ३।१५ः खुजो- कुब्जः २।३४ खुप्पइ-मज्जति ८ ६८ | खोडओ===स्फोटकः ३।१६
•
ग
ग=गगनम् ९।१६
गया = गदा २/२ गउरवं =गौरवम् १।४२ गओ: गग्गरो - गद्गदः २ १३ गच्छं - गमिष्यामि ७/१६
= गजः २१२
गडे - गतः १९।१५
गड्डो - गतः ३।२५ हो--गर्दभः ३।२६
गदुअ- गत्वा १२/१० गभिणं - गर्भितम् २।१० गम्मद, गमिज, गमीअइ =
गम्यते ७१९] ८-५८
गरिहो = ग्रहः ३।६२
गरुभं - गुरु १।२२
गरुइ-गुर्वी ३।३५ गहवई = गृहपति ४।३२ गहिज्जर, गाहिज्जर- गृह्यते ८१६१
गहिरं गभीरम् १९८ गाइ, गाअं इति = गायति, गायन्ति ८/२५-२६
गारवं = गौरवम् ११४३
गाहा - गाथा २/२७ गित्थई = गृष्टिः १/२८ गिद्धो= = गृद्धः १२/६ गिम्हो = ग्रीठमः ३।३२
गिरा = गिर् ४|८
गुण्टी = गृष्टिः ४|१५ गुज्झओ = गुह्यकः ३/२८
गण्हइ = गृह्णाति ८/१५
गेह, गृहाण ९/२
गोट्ठी = गोष्ठिः ३१ गोला = गोदावरी ४ | ३३
घ
घणा = घृणा १।२७ घरं - गृहम् ४।३२-३३ घे, घेरत् ग्रह् ८|१६ घेऊण = गृहीत्वा ४।२३
१८३
घे = गृहीतुम् ८|१६ घेत्तव्वं = गृहीतव्यम् ८ १६ घेतण = गृहीत्वा ८ १६ घत्तूनं = गृहीत्वा १०|१३ घोर्लई = घूर्णते, घोणते ८६
च
चहत्तोः = चैत्रः १/३६ चउत्थी = चतुर्थी १९. चउद्दह = चतुर्दश २।१४ चउद्दही = चतुर्दशी १९ चऊहिं = चतुर्भिः ६६०
चडु-चाडु = चाटु १।१० चतुण्डं, चउण्हं = चतुर्णाम् ६।५९ चत्तारि, रो = चत्वारः चतुरः
६/५८
चंदिमा = चन्द्रिका २२६
चंदो- चंद्रो = चन्द्रः ३४ चमरं - चामरं = चामरम् १११०
Aho! Shrutgyanam