Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टम् ।
यघटतत्तदित्यस्य-जाइट्टिा ।
हुहुरु-घुग्घादयः शब्द-चेष्टाऽनुकरणयोः ८ । ४ । ४२३ ॥
अपभ्रंश हुहुर्वादय । शब्दानुकरण घुग्घादये श्चेष्टानुकरणे यथा संख्यंप्रयोक्तव्याः॥
घइमा दयोऽनर्थकाः ॥ ८।४।४२४ : मादि पदाद-खाई इत्यादयः ॥ तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः ८ । ४ । ४२५ . एतेपश्च निपाता स्तादर्य प्रयोक्तव्याः । युष्मदादे रीयस्य डारः। ४ । ४३४ ।
अपभ्रंशे युप्मदादिभ्यःपरस्य ईय प्रत्ययस्य डार इत्यादेशो भवः ति । तुहार । त्वदीय ।
प्रस्य उत्तहे। ८।४। ४३६ ॥ .. अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य श्र प्रत्ययस्य डेत श्यादे. शो भवति । तष्यस्य पइबउं एव्वउं पवा ८।४। ४३८ ।
अपभ्रंशे तव्यप्रत्ययस्य इएन्वर्ड एब्वउं एवा इत्येत आदेशा भवत्ति ॥
क इ-इउ-इवि-अवयः ८।४।४।४३९ ॥ काप्रत्ययस्य एतेचत्वार आदेशाः ॥ तुम एव मणाऽणहमणाहिं च ८।४।४० ॥
अपघ्रशे तुमः प्रत्ययस्य एवम् अण-अणहम्-अणहि इत्येते चत्वार आदेशा भवन्ति ।
तृनोऽणअ ८।४।४४३ ।। अपभ्रंशे तृन् प्रत्ययस्य अणअ इत्यादेशो भवति ॥ इधार्थे नं-नउ-नाइ-नावह-जणि-अणवः । ८।४।४४४।। अपभ्रंशे इचार्थे एते षट् भवन्ति ॥ लिग मतन्त्रम् । ८।४।४४५ ॥ अपभ्रंशे लिन मतन्त्रं व्यभिचारि प्रायो भवति ॥ शौरसेनीवत् ८।४।४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति । व्यत्ययश्व ८।४।४४७
Aho! Shrutgyanam

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218