Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 198
________________ अमू=मसी ६।२३ अवरं=अपरं ९।१० परिशिष्ठे सूत्रसूची । अयं अत्यं-आम्र ३५३ अव = अहो खेदे ९/१० असो- अन्सः ४|१४ अह्न, अह्माणं, अह्म - अस्माकम् ६ । ५१ । अम्हे = वयं ६ |४३ अम्हे हिं- अस्माभिः ६४७. अम्हार्हितो - अस्मभ्यम ६ ४८ अम्हासुतो - अस्मात् ६ ४९ अम्हेसु - अस्मासु ६५३ अरिहो- अर्हः ३।६२ अरे-अरे ९/१५ अलाहि-अलम् ९/११ अलिअं - अलीकम् ९।११ अल्हादो - आल्हाद १।१८ अलहादो - आल्हाद ३३८ अवक्ख- पश्यति ८/६९ अबजलं -अपजलं २-२ अधरण्हो - अपरान्हः ३०८ अरि- उपरि १।२२ अववासह-अवकासते ८ ३५ अववाहइ - अवगाहते ८ ३४ अवर-अपहरति ४ १३ अवहासो - अवहासः ४ २१ अवहोवालअं - उभयपार्श्वम्४ ३३ अवसरिअं - अपसृतम् ४।२१५।१ अबतो- आवर्तः ३ ९४ अब्बो अहो ९ | १० असिव, असिव्वअं = अशिवम् ३१५८ असु, सुं- आसु ४।१६ असो, आसां - अश्वः ३॥५४ अस्सा - अस्याः ६।१५-१७ अर्टिस अस्याम् अस्मिन् अस्सो- अश्वः ११३५८ अह - असौ - अदस् ६ २४ अहअं, अहं= अहम् ६।४० अहम्मि अहम्, मां ६ | ४१ अहके अहम् ११ । अहिजाई - अभिजातिः १/२ अहिमज्जू - अभिमन्युः ३ ११ अहिर्मुको-अभियुक्तः ४ १५ १७१ आ आभच्छदि= आगच्छति ११।१७ आउदो - आगतः २.७ आमडे : = आगतः ११।१६ आइदी-आकृतिः २ ७ आउदी - आवृतिः २/७ आणत्तिः - आज्ञप्तिः १/५५ आणा - आज्ञा ३१५५ आणालखंभो - आणालक्खभो= आलामस्तम्भः ४ २९ ३।५७ आइरो - आदरः २ १ आपेलो, आमेलो = भापीडः १११ आसि-आसीत् ७/२५ आसो - अश्वः १।२ ३।५८ आसु, सु-आसु ४ १६ आहि जाई-अभिजातिः ११२ ओवाहइ = अवगाहने ८ ३४ इ इअ - इति १ । १४ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218