Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 197
________________ १७८ प्राकृतप्रकाशे स्मरते भर सुमरौदा१४ अरेसम्भाषणादिषु ९।१५ स्त्रियामात ४७ अंकुसो-अंकुसः २४३ स्त्रियां शस उदोतौ ५।१९ अङ्को-अङ्कः ४।१७ स्त्रियामात एत् ५२८ अंकोल्लो-अडोठः, अङ्कोलः २०२५ स्नेहे वा ३६३ अंगुली-अगुरी २३० स्सो उसः ५८ अच्छ-अस्ति १२:१९ अच्छं-अक्षि ४.१२-२०) हरिद्रादीनां रोलः २।३० अच्छि -अक्षि ३३०-४।२०) हश्च सौ ६२४ अच्छीहि अक्षिभ्याम् ९।१० हन्ते मा४५ अश्चारिअं-आश्चर्यम् १२२३० हु दान पृच्छा निर्धारणेषु ९।२ | अच्छेरं आश्चर्यम्१५) २१८४० हुँ क्खु निश्चय वितर्क सम्भाव- अजसो-अयशसः २२ नेषु ९६ अजा अज-अहो ९।१७ आ. ह ह होघुनलमा स्थितिरुव३।८ र्य-अद्य हर ण ण इनों ण्डः ३३३३ अज्झामओ-अध्यायः ३२ हकोहरिकीरौ ८६० अट्ठी-अस्थि ३११-५१ हृदयस्य हितअकम् १०।१४ | अणुत्तम्त, अनुवत्तन्त-अनुवर्तहृदयस्य हडकः १९६६ मान ४५ इति सूत्र सूची। अण्णं-अन्यत् ९/७ -:: अण्णहवअणं-अन्यथा वचनअथाऽकारादि क्रमेण प्राक़त | म् ।१४।। प्रकाशस्थ पदानाममुकमिणिका अत्तुं-अत्तुम् ९।१० शब्दरूपाणामन्यत्रोल्लेखावत्र न अतुलं-अतुलम् २।२ प्रदर्यन्ते। अत्ता, अत्ताणा, अप्पा, अप्पाणो, आत्मा-आत्मानः ५४६) ३।७८) अ -अयं ९।५ अइ-अयि ९।१२ अत्तो-आतः ३।२४ अस्सू-अश्रु ४१५ असो अश्वः २२ अस्थि-अस्ति १२।२० अक्को-अर्कः २१)३-३ अद्धा अखाणो-अध्वा ५।४७ अग्गि-अग्निम् ४१२ अधीरो-अधीरः २।२७ अग्गिणी-अग्नीन् ५।१४ अपारो-अपारः २२२ अग्घोहो-अर्घः २१ अप्पुल्लं-आत्मीयम ४।२५ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218