Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१७८
प्राकृतप्रकाशे
स्मरते भर सुमरौदा१४ अरेसम्भाषणादिषु ९।१५ स्त्रियामात ४७
अंकुसो-अंकुसः २४३ स्त्रियां शस उदोतौ ५।१९ अङ्को-अङ्कः ४।१७ स्त्रियामात एत् ५२८
अंकोल्लो-अडोठः, अङ्कोलः २०२५ स्नेहे वा ३६३
अंगुली-अगुरी २३० स्सो उसः ५८
अच्छ-अस्ति १२:१९
अच्छं-अक्षि ४.१२-२०) हरिद्रादीनां रोलः २।३० अच्छि -अक्षि ३३०-४।२०) हश्च सौ ६२४
अच्छीहि अक्षिभ्याम् ९।१० हन्ते मा४५
अश्चारिअं-आश्चर्यम् १२२३० हु दान पृच्छा निर्धारणेषु ९।२ | अच्छेरं आश्चर्यम्१५) २१८४० हुँ क्खु निश्चय वितर्क सम्भाव- अजसो-अयशसः २२ नेषु ९६
अजा अज-अहो ९।१७ आ. ह ह होघुनलमा स्थितिरुव३।८
र्य-अद्य हर ण ण इनों ण्डः ३३३३
अज्झामओ-अध्यायः ३२ हकोहरिकीरौ ८६०
अट्ठी-अस्थि ३११-५१ हृदयस्य हितअकम् १०।१४
| अणुत्तम्त, अनुवत्तन्त-अनुवर्तहृदयस्य हडकः १९६६
मान ४५ इति सूत्र सूची।
अण्णं-अन्यत् ९/७ -::
अण्णहवअणं-अन्यथा वचनअथाऽकारादि क्रमेण प्राक़त | म् ।१४।। प्रकाशस्थ पदानाममुकमिणिका
अत्तुं-अत्तुम् ९।१० शब्दरूपाणामन्यत्रोल्लेखावत्र न
अतुलं-अतुलम् २।२ प्रदर्यन्ते।
अत्ता, अत्ताणा, अप्पा, अप्पाणो,
आत्मा-आत्मानः ५४६) ३।७८) अ -अयं ९।५ अइ-अयि ९।१२
अत्तो-आतः ३।२४ अस्सू-अश्रु ४१५ असो अश्वः २२
अस्थि-अस्ति १२।२० अक्को-अर्कः २१)३-३
अद्धा अखाणो-अध्वा ५।४७ अग्गि-अग्निम् ४१२
अधीरो-अधीरः २।२७ अग्गिणी-अग्नीन् ५।१४ अपारो-अपारः २२२ अग्घोहो-अर्घः २१
अप्पुल्लं-आत्मीयम ४।२५
Aho! Shrutgyanam

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218