Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टम् ।
तृ० एएण, एदिणा= एतने प. अम्ह, अम्हं मह मज्झ, म. एयाए- एतया
| जमु, मज्झं, मम, मह, शर महं पं० एआओ= एतस्मात् | महु, (अप०) । मह्य = (भप०)मे एताहे, एत्तो एतेभ्यो वा। शोर०% मम अम्हं अम्हई अष० एअरस, एदस्य = एतस्य म्हाण = (शौर०) अम्हाणं, एदाह, एआण- एतेषाम् । | अम्हे, " (अप०) अम्हो , णे, को,
स अयम्मि, = एतस्मिन् ई. मज्झाण, मन्झाण, ममाण, णं स्मि, एअम्मि, एअस्सिं, एत्थ = | महाण, ण अस्माकम् एतस्मिन् एसु, एयेसु एतपु।
स. अहम्मि मह(=शौर० (अस्मद्=)
अप) मई, मए, - (शौर०) म.
ज्झाम्म, ममम्मि, महम्मि, ममाइ, प्र. अम्मि, अम्हि, अह, ही=
मि, मे मयि अम्हासु (अप०) शौर० अहयं. म्मि, हं, हउं,
अम्हेसु, (शौर०) मझेतु ममेसु (अप०) हगे, के% अहं, वयंवा%3D
महेसु अस्मासु (माग०)= अहम् अम्ह अम्हई अ. म्हे अम्हो, मे, मो, घअं, घयं = व.
(युष्मद्-) यम् शौर०
प्र० तं, तु, तुम-(शौर०) तुमयं, द्वि० अम्मि, अम्ह, अम्हि, अहं, णं, णे, मशैर० मई, अप०ममं
तुवं, तुह, तुहु मा (अपभ्रं०) त्व.
म् । उम्हे, तुज्झ, तुझे, तुब्भे मम्ह, मि, मिमं माम् अम्ह अम्हई, ई, अम्हे, (शौर)
तुम्ह = (माग०) तुम्हाइं= (अप०) अप) अम्हो, णे अस्मान् ।
तुम्हे-(शौर० अप०) तुम्हे, भे= . तृणे मह, (अप) मई, मए, म.
_ द्वि० तं, या= (अप०) तई = मए; ममं, ममाइ, मयाइ, मि, मे, अम्ह अम्हाहि अम्हेअम्हेहि = (शौ. (अप) तुए, तु = (शौर०) तुम र अप) अम्हेहि ६-४७ = अ
- मे, वं, ह, पई = (अप०) उ, टहे = स्माभिः
तुज्झ, तुज्झे, तुम्भे, तुम्हई, तुम्हे, 'पं० मइत्तो मत्य = (अप)मज्झतो. तुम्हाह, (अप०) तुम्हे, मेरो ममत्तो, महत्तोमज्झ, मत्ता( =शौ) युस्मान् । मह,-ममादो- (शौर)मत। तृ० तइ, तई, ए(शौर०) तुमइ,
अम्हत्तो अम्हह, अम्हहिंतो ए, तुमं, तुमाइ, तुमे, ते, दि, (अप०)
| दे, मई, भे, तइ, ए-त्वया
यूयम्।
Aho! Shrutgyanam

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218