Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टम् ।
कअ, कत, कद, कय, किआ | (गम् = १) कृतः । एवम् कारिअ, करावि भईई, अइच्छइ, इत्यादि । अ - कारितः।
(स्था%3 (२) क्वायाम् ।
ठाइ, थक्कर, चिट्ठइ, निरप्पइ, . कार्ड, (१) काऊणं, (२) कहुआ, इति । कहुय, करवि, करिउ, उं, करिय, | (स्ना = अभुत्त, (३) अ, करिवि, करेप्पि, करेविपणु, (मस्ज (४) करेवि, करेविणु- कृत्वा।
__आउड्ड६, णिउड्डा, बुड्डा, मजा,
खुप्पह। पध मन्येषा मपि रूपाणि स
सुप्पाः मुह्यानि।
। १०१। अथ कतिपय धातूना मादेशा
(जल्प = जम्प । हेमस्तु कथ् =जम्प) व्याकरणान्तरेभ्यः प्रदश्यन्ते---
(दश् = डस् (५) • भुज् (३)
(१) गमे रई-अइच्छाऽणुषज्जाऽ भञ्जद, जिमइ, जेमा, कम्मेह, बज्जसो-कुसाऽक्कुस-पच्चदुअण्हइ, लमाणइ, चमढइ, चडुइ, पच्छन्द-णिम्मह-णी-णीणणीइत्यादि।
लुक-पद-रम्भ-परिअल्ल-योप्र-विश् रिम,
ल-परिअल-णिरिणास-णिव हांरिअइ-प्रविशति इत्यादि । ऽवसंहाऽवहराः । ८।४। १६२ । (दृश (४)-निअ
आङा अहिपच्चुअ। ८।४।१६२। दसइ, सा, दावइ, दफ्खइ, | समा अभिडः।८।४। १६४। इत्यादि ।
अभ्याङा म्मत्थः। ८।४।१६५ । (आस् = अच्छ, (५) अच्छा प्रत्याङा पलोहः । ८।४।१६६ । इत्यादि।
(२) स्थष्ठा-थक्क-चिट्ट-निरप्पा: (१)८।१७।
। १६ । उदष्ठ कुक्कुरो। १७। उठई, (२) ४ । २३ । ।। ८ । १७। उपकुक्कुइंः। (३) भुजा भुञ्ज-जिम जेम-कम्मा (३) स्नातेरभुसः।१४। पह-समाण-चमढ-चढाः ।। (४) मस्जे एउडु-णिउड्डु-बुडु४।११०।०
(५) दंश-दहोः।२१८ । इति डः। (४) दृशेव-दस-दक्खवाः । शक्त-मुक्त-दष्ट-रुग्ण-मुंदुत्वे को ८।४। २२ । ण्यन्तस्य । हे वा। २।२। एसु संयुक्तस्य को (५) गमिष्ययमासां छः। ४ । वा भवति । दठ्ठ, डक, उह
| इति हे।
Aho! Shrutgyanam

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218