Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१५२
प्राकृतप्रकाशे
भवति ॥ एघड अन्तर । केवड अन्तरु । पक्षे एसलो केत्तुलो।
परस्परस्यादिरः ८।४।४०९॥ अपभ्रंशे परस्परस्यादिरकारो भवति । अवरोप्परु ॥ म्हो म्भो धा।८।४।४१२॥ अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इत्यादेशो भवति ॥
"झ इति पक्ष्म श्म म स्म हां म्हः" इति प्राकृत लक्षणविहिसोत्रगृह्यते सस्कृतेतदसम्भवात् । गिम्मो सिम्भो । वम्भते विरला केविनर जे सबङ्ग छइल्ल । जेवङ्का ते वञ्चयर जे उज्जुअ ते धइल्ल ।
प्रायसः प्राउ-प्राइव प्राइम्व पग्गिम्वाः ।८।४।४४४। प्रायस् इत्येतस्य-प्राउ-प्राइव प्राइम्व पग्गिम्व इत्येत आदेशाः भवन्ति ।
वान्यथोनुः ८।४।४१५॥ अन्यथा शब्दस्यनुर्वा ॥ कुतसः कउ कहन्तिहु । ८। ४ । ४१६ ॥ स्वष्टम् ॥ तत-स्तदो स्तोः ८।४।४१७॥ स्पष्टम् ॥
एवं-परं-सम-धुवं-मा-मनाक, एम्ब-पर-समाणु-बु-मं-म. णा ॥८।४।४१८।
एव मादीनाम् यथाक्रमाम् एम्वादय आदेशा भवन्ति । किला-ऽथवा-दिवा-सह-नहेः, किरा-हवइ-दिवं-सहुँ-नाहि । ८।४। ४२९ ॥ यथाक्रममादेशा शेयाः॥ विषण्णोक्त-वर्त्मनो बुल-वुत्त विच्चं।८।४।४२१
विषण्णादीनां यथाक्रमं वुन्नादय आदेशा भवन्ति ॥
शीघ्रादीनां वहिल्ला दयः। ८।४२२॥ . शीघ्रस्य वहिल्लः । झकटस्य घडलः । अस्पृश्यसंसर्गस्य-वि. हालः। भयस्य-द्रवकः । आत्मीयस्य अप्पणः। असाधारणस्य सड्ढ. लः। कौतुकस्व कोडुः। क्रीडायाः खेडुः । रम्यस्य खण्णः। अद्भुतस्प" ढकरि । हे सखीत्यस्य हेल्लिः । पृथक् गृथगिव्यस्य जुअं जुः । मूढस्य नालिअवढी । नवस्य नवखः । अवस्कन्दस्य दडवडः । सम्बन्धिनः केरतणौ मा भैषीरित्यस्य-मम्भीसेति । स्त्रीलिङ्गम् ।
Aho! Shrutgyanam

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218