Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टम् । द्वि०, माअं (मादरं शौर) इकारान्त नपुंसक लिङ्गो मातरम् । ए० माए = मातृः । ३० (दहि-दधि) शब्दः । तृ माआइ, अ, आ, ए = मात्रा
प्र. दहि,दहि-दधि । ए. ए० माएहि, हिमातृभिः । २०
दहीणि, ई, = दधीनि य० । पं० मा आदो, ए, अ, आ=
द्वि० एवं द्वितीया सं० हे दहि = मातुः। ए० मा आहिं तो, सुतो=
हे दधि शे० प्रथमावत् शे० पु. मातृभ्यः । व०
लिङ्गेकारान्त शब्दवत् ॥ ष० माआइ, ए,अ, आ-मातुः ।
उकारान्त नपुंसक लिङ्गो ए० माआणं, ण=मातृणाम
स. मांआइ, ए, अ, आस्मात (महु-मधु) शब्दः। रि। ए० मा असु, सुं= मातृषु । प्र० महु, महु = । ए० महूणि, .
सं० हमाअ = हे मातः । हेमच महूइं, ई-मधूनि । न० एवं मातृशब्दस्य मा अरा, माई इति | द्वितीया सं० महु हे मधु. धो रूपद्वयमाबन्त मीवन्तञ्च पपाठ। शेष मुकारान्त पुंल्लिङ्गवज्ज्ञेयम् ॥ ओकारान्त स्त्रीलिङ्गगोशब्दस्य
नकारान्त पुंल्लिङ्ग आत्मन शब्दः। गावी, गाई, गोणी इति रूपाणि भवन्ति अतः ईकारान्त णवत्
प्र० अत्ताणो, अप्पा, णो,अत्तारूपाणिभवन्ति । गोपोतलिका रूपन्त्वाबन्त शब्दधज्ज्ञयम् ॥
अपाणा, णो,
आप्पा-आत्मानः अकारान्त नपुसंक लिङ्गो ।
अप्पा , (वण-बन) शब्दः
अप्पाणो। प्र० घणं = धनम् ए० घणणि
अप्पाण। षणाई, घणाघनानि । घ०
वि० अप्पाणं अप्पं, अप्प-आ. एवं द्वितीया। सं० हेवणं = हेवन
स्मानं शेष पुल्लिङ्गाकारान्तशब्दवत् ॥ एव धण कुल प्रभृतयः
अप्पणो अप्पाणो।
STIERI
अप्पाणु. अप्पु।
आत्मनः
Aho! Shrutgyanam

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218