________________
१५२
प्राकृतप्रकाशे
भवति ॥ एघड अन्तर । केवड अन्तरु । पक्षे एसलो केत्तुलो।
परस्परस्यादिरः ८।४।४०९॥ अपभ्रंशे परस्परस्यादिरकारो भवति । अवरोप्परु ॥ म्हो म्भो धा।८।४।४१२॥ अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इत्यादेशो भवति ॥
"झ इति पक्ष्म श्म म स्म हां म्हः" इति प्राकृत लक्षणविहिसोत्रगृह्यते सस्कृतेतदसम्भवात् । गिम्मो सिम्भो । वम्भते विरला केविनर जे सबङ्ग छइल्ल । जेवङ्का ते वञ्चयर जे उज्जुअ ते धइल्ल ।
प्रायसः प्राउ-प्राइव प्राइम्व पग्गिम्वाः ।८।४।४४४। प्रायस् इत्येतस्य-प्राउ-प्राइव प्राइम्व पग्गिम्व इत्येत आदेशाः भवन्ति ।
वान्यथोनुः ८।४।४१५॥ अन्यथा शब्दस्यनुर्वा ॥ कुतसः कउ कहन्तिहु । ८। ४ । ४१६ ॥ स्वष्टम् ॥ तत-स्तदो स्तोः ८।४।४१७॥ स्पष्टम् ॥
एवं-परं-सम-धुवं-मा-मनाक, एम्ब-पर-समाणु-बु-मं-म. णा ॥८।४।४१८।
एव मादीनाम् यथाक्रमाम् एम्वादय आदेशा भवन्ति । किला-ऽथवा-दिवा-सह-नहेः, किरा-हवइ-दिवं-सहुँ-नाहि । ८।४। ४२९ ॥ यथाक्रममादेशा शेयाः॥ विषण्णोक्त-वर्त्मनो बुल-वुत्त विच्चं।८।४।४२१
विषण्णादीनां यथाक्रमं वुन्नादय आदेशा भवन्ति ॥
शीघ्रादीनां वहिल्ला दयः। ८।४२२॥ . शीघ्रस्य वहिल्लः । झकटस्य घडलः । अस्पृश्यसंसर्गस्य-वि. हालः। भयस्य-द्रवकः । आत्मीयस्य अप्पणः। असाधारणस्य सड्ढ. लः। कौतुकस्व कोडुः। क्रीडायाः खेडुः । रम्यस्य खण्णः। अद्भुतस्प" ढकरि । हे सखीत्यस्य हेल्लिः । पृथक् गृथगिव्यस्य जुअं जुः । मूढस्य नालिअवढी । नवस्य नवखः । अवस्कन्दस्य दडवडः । सम्बन्धिनः केरतणौ मा भैषीरित्यस्य-मम्भीसेति । स्त्रीलिङ्गम् ।
Aho! Shrutgyanam