________________
परिशिष्टम् ।
१५१
एम-इम-इह - इध - इत्येते डितश्चत्वार आदेशा भवन्ति ॥ कैम समप्पर दुरुदिणु किध रयणी छुडहो । नव वहुदंसण लालसउ वह मणोरह सोइ । ओगोरीमुहनिजिअउ वदलिलुक्कु मियङ्क । अन्नुविजा परिहविय तणु सो किवँ भवर निसङ्क । विम्बाहार तणु रयण वणु किह ठिउ सिरिभाणन्द । निरुपम - रसु पि पिचि जणुसेसहो दिष्णी । सुद्द एवं तिधजिधा बुदाहार्यौ । यादृक्ताडक्कीदृशदिशांदादेर्देहः ८ । ४ । ४०२ ॥
एषां दादेरवयवस्य डित एह इत्यादेशो भवति || महं भणिअउ चलिराय तुहं के हउ मग्गण पहु ॥
अहु तेहु नवि होइ वढ सां नारायणु एहु |
अतां डइसः ८ । ४ । ४०३ ॥
अदन्तानामेषां पूर्वोक्तानां दांदेरयवस्य इस इत्यादेशः । जसो तसो - असो ।
यत्र तत्रयो स्त्रस्य डिदेत्तु ८ । ४ । ४०४ ||
पतयो त्रस्य एत्थ अन्तु इत्यतौ डितौ भवतः ॥ जइसो घडदि प्रायवादी केत्युवि लेrप्पणु सिक्खु । जेत्थुवि तेथुवि पत्थु जगिभण तो तहि सारिक्खु ॥ जन्तु-ठिदो तसुठियो ।
एत्थुकुत्रात्रे ८ । ४ । ४०५ ॥
कुत्राश्यास्त्रस्य डित् पत्थु आदेशः ॥ केत्युवि, लेपिणु । सिक्खु ॥ जेथुषि, तेत्थविपत्थु जगि ।
यावत्तावतो वांदेमंड महिं । ८ । ४ । ४०६ ॥
अपभ्रंशे यावत्तावदित्यव्यययो वैकारादे रवयवस्य-म-उ-महिं इत्येते त्रय आदेशा भवन्ति ॥ जाम न निवडइ कुम्भ यडि सीह चवेड चक्क । ताम समत्त मय गलहं पर पह वज्जेह ढक्का । तामहिं अच्छउ इयरुजणुसु-अणुवि अन्तरुवे ॥
वायस्तदांतो डेवडः ॥ ८ । ४ । ४०७ ॥
अपभ्रंशे यद् तद् इत्येतयो रत्वन्तयो यवित्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ जेवबु अन्तरु रावण रामहं सेवड अन्तर पट्टण गामहं ॥ पक्षे जेतुलो, तेतुलो ।
वेदं किमोर्यादेः ८ । ४ । ४०८ ॥
इयत्कियतो यकारादेरवयवस्य डित् एवड इत्यादेशो वा
Aho! Shrutgyanam