________________
१५०
प्राकृतप्रकाशे प्रहे गुणहः ८१४ । ३९४॥
अपभ्रंशे प्रहे र्धातो गुण्ह इत्यादेशो भवति ॥ पढ गुण्हेप्पिणु वतु। __ तक्ष्या हीना छोल्लादयः ८।४ । ३९५ ॥ .. अपभ्रंशे तक्षि प्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति ॥
मादिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः॥ .. अनादी स्वराइसंयुक्तानां क-ख-त-थ-प-फां,-ग-घ-द-धध-भाः ८।४। ३९६ ॥ अपभ्रंशेऽपदादो वर्तमानानां स्वरात्परेषा मसंयुक्तानां क-ख-त-ध-प-फां स्थाने ग-ध--ध-ध-भाः प्रायो भवन्ति ॥ कस्यगः-जं विउ सोम ग्गहणु असहहिहसिउ निस पिअमाणुस विछोह गहगिलिगिलि राहमयडः । खप घः ॥ अम्मीणि सत्थावत्यहिं सुधिं चिन्तिजा माणु । पिए दिहल्लो हलेण का चेअइ अप्पाणु । तथपफानां दधबभा:
सपधु फरेप्पिणु कधिदु मई तसु पर सभलउ जम्मु । अनादाविति किम् । लषध करेप्यिणु-अत्र कस्य गत्वं न । स्वराविति किम गिलिगिलि । असंयुक्तानां किम् एक्काह । प्रायः इति घ. . चिन अकिपा इत्यादि।
मोऽनुनासिको यो पा ८।४। ३९७ ।।
तथोक्तस्य मस्य अनुनासिको वकारो वा भवति ॥ कवल कमलु । भरु भमरु । लाक्षीणकस्यापि । जिवं, तिव जेवं तेथें । अनादावित्येव । मयणु । असंयुक्तस्येत्येव । तसु पर सभलउअम्मु ।
अभूतोऽपिकचिद् । ८।४।३९९ ॥
अपभ्रंशे कचिदविद्यमानोऽपि रेफो भवति ॥ वासु महारिसि एउ भणइ जासु सत्थु पमाणु । मायहचलण नवन्ताहं दिधिगङ्गाहाणु ॥ क्वचिदिति किम्, बासेणवि भारह खम्भि बद।
आद्विपत्सम्पदा दर ८।४। ४०० ॥
अपभ्रंशे आपद् विपद् सम्पदां द इकारो भवति ॥ आवइ । विवा संपइ । प्रायोधिकारात् गुणहिं न सम्पय कित्तिपर ॥
कथं-यथा-तथा थादेरेमेमेहेवाडितः । ८।४।४०१॥ अपभ्रंशे कथं यथा-तथा इत्येतेषां थादेरवयवस्व प्रत्येकम्
Aho! Shrutgyanam