________________
परिशिष्टम् ।
यघटतत्तदित्यस्य-जाइट्टिा ।
हुहुरु-घुग्घादयः शब्द-चेष्टाऽनुकरणयोः ८ । ४ । ४२३ ॥
अपभ्रंश हुहुर्वादय । शब्दानुकरण घुग्घादये श्चेष्टानुकरणे यथा संख्यंप्रयोक्तव्याः॥
घइमा दयोऽनर्थकाः ॥ ८।४।४२४ : मादि पदाद-खाई इत्यादयः ॥ तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः ८ । ४ । ४२५ . एतेपश्च निपाता स्तादर्य प्रयोक्तव्याः । युष्मदादे रीयस्य डारः। ४ । ४३४ ।
अपभ्रंशे युप्मदादिभ्यःपरस्य ईय प्रत्ययस्य डार इत्यादेशो भवः ति । तुहार । त्वदीय ।
प्रस्य उत्तहे। ८।४। ४३६ ॥ .. अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य श्र प्रत्ययस्य डेत श्यादे. शो भवति । तष्यस्य पइबउं एव्वउं पवा ८।४। ४३८ ।
अपभ्रंशे तव्यप्रत्ययस्य इएन्वर्ड एब्वउं एवा इत्येत आदेशा भवत्ति ॥
क इ-इउ-इवि-अवयः ८।४।४।४३९ ॥ काप्रत्ययस्य एतेचत्वार आदेशाः ॥ तुम एव मणाऽणहमणाहिं च ८।४।४० ॥
अपघ्रशे तुमः प्रत्ययस्य एवम् अण-अणहम्-अणहि इत्येते चत्वार आदेशा भवन्ति ।
तृनोऽणअ ८।४।४४३ ।। अपभ्रंशे तृन् प्रत्ययस्य अणअ इत्यादेशो भवति ॥ इधार्थे नं-नउ-नाइ-नावह-जणि-अणवः । ८।४।४४४।। अपभ्रंशे इचार्थे एते षट् भवन्ति ॥ लिग मतन्त्रम् । ८।४।४४५ ॥ अपभ्रंशे लिन मतन्त्रं व्यभिचारि प्रायो भवति ॥ शौरसेनीवत् ८।४।४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति । व्यत्ययश्व ८।४।४४७
Aho! Shrutgyanam