Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१५०
प्राकृतप्रकाशे प्रहे गुणहः ८१४ । ३९४॥
अपभ्रंशे प्रहे र्धातो गुण्ह इत्यादेशो भवति ॥ पढ गुण्हेप्पिणु वतु। __ तक्ष्या हीना छोल्लादयः ८।४ । ३९५ ॥ .. अपभ्रंशे तक्षि प्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति ॥
मादिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः॥ .. अनादी स्वराइसंयुक्तानां क-ख-त-थ-प-फां,-ग-घ-द-धध-भाः ८।४। ३९६ ॥ अपभ्रंशेऽपदादो वर्तमानानां स्वरात्परेषा मसंयुक्तानां क-ख-त-ध-प-फां स्थाने ग-ध--ध-ध-भाः प्रायो भवन्ति ॥ कस्यगः-जं विउ सोम ग्गहणु असहहिहसिउ निस पिअमाणुस विछोह गहगिलिगिलि राहमयडः । खप घः ॥ अम्मीणि सत्थावत्यहिं सुधिं चिन्तिजा माणु । पिए दिहल्लो हलेण का चेअइ अप्पाणु । तथपफानां दधबभा:
सपधु फरेप्पिणु कधिदु मई तसु पर सभलउ जम्मु । अनादाविति किम् । लषध करेप्यिणु-अत्र कस्य गत्वं न । स्वराविति किम गिलिगिलि । असंयुक्तानां किम् एक्काह । प्रायः इति घ. . चिन अकिपा इत्यादि।
मोऽनुनासिको यो पा ८।४। ३९७ ।।
तथोक्तस्य मस्य अनुनासिको वकारो वा भवति ॥ कवल कमलु । भरु भमरु । लाक्षीणकस्यापि । जिवं, तिव जेवं तेथें । अनादावित्येव । मयणु । असंयुक्तस्येत्येव । तसु पर सभलउअम्मु ।
अभूतोऽपिकचिद् । ८।४।३९९ ॥
अपभ्रंशे कचिदविद्यमानोऽपि रेफो भवति ॥ वासु महारिसि एउ भणइ जासु सत्थु पमाणु । मायहचलण नवन्ताहं दिधिगङ्गाहाणु ॥ क्वचिदिति किम्, बासेणवि भारह खम्भि बद।
आद्विपत्सम्पदा दर ८।४। ४०० ॥
अपभ्रंशे आपद् विपद् सम्पदां द इकारो भवति ॥ आवइ । विवा संपइ । प्रायोधिकारात् गुणहिं न सम्पय कित्तिपर ॥
कथं-यथा-तथा थादेरेमेमेहेवाडितः । ८।४।४०१॥ अपभ्रंशे कथं यथा-तथा इत्येतेषां थादेरवयवस्व प्रत्येकम्
Aho! Shrutgyanam

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218