Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 167
________________ १४८ प्राकृतप्रकाशे। , एइ जस् शसोः ८।४ । ३६३ ॥ ‘अपभ्रंशे एतदो जसू शसोः परयो रंड इत्यादेशो भवति ॥ जसा. ए इति घोडा एह थलि । शस्-एइ पेच्छ । अदस ओइ ८।४। ३६४ ॥ अपभ्रंशे अदसः स्थाने जम् शसोः परयो रोइ इत्यादेशो भवति॥ इदम आयः ८।४।३६५॥ अपभ्रंशे इदम् शब्दस्य स्यादैा आय इत्यादेशो भवति ॥ आयई लोअहो लोअणई जाई सरई न भन्ति । अप्पिए दिए मालि अहिं पिए दिइ विहसन्ति । सोसउ म सोसउश्चिम उअही बडवानलस्स किं तेण । जं जलइ जले जलणो आएणवि किं न पजतं । आयहो वड्ढकलेवरहो जं वाहिउ तं सारु । जइ उट्ठभइ तो कुहइ अह अह उज्मा तो छारु । सर्वस्य साहो वा ८।४। ३६६ ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति ॥ किम काई कवणी घा८।४। ३६७॥ अपभ्रंशे किमः स्थाने काई, कवण इत्यादेशौ बा भवतः॥ त्यादेराद्य त्रयस्य बहुत्वे हिं न वा। ८।४।३८२॥ त्यादीना माधत्रयस्य सम्बन्धिनो बहुवर्थेषु वर्तमानस्य वचन. स्यापभ्रंशे हिं इत्यादेशो वा भवति ॥ मुह कवरिबन्ध तहे सोह धरहिं नं मल्ल जुज्झ ससि राहु करहिं । तहे सहहिं कुरल भमर उल तुलिअ नं तिमिर डिम्भखल्लन्ति मिलिअ । मध्यत्रयस्याधस्य हिः । ८।४।३८३ ।। त्यादीनां मध्यत्रयस्य यदाधं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति ॥ पछुत्वे हुः।८।४।३८४॥ त्यादीनां मध्यमत्रयस्य सम्बन्धि वहुवर्थेषु घर्तमानं यद्वचनं तस्यापभ्रंशे हु इत्यादेशो भवति ॥ बाल अम्भस्थणि महु महणु लहुई हुआ साई । जब इच्छहु वत्तरणउं वेहु म मग्गहु कोइ । पक्षे इच्छह इत्यादि । अन्त्यत्रयस्याद्यस्य उं। ८।४।३८५। त्यादीना मन्त्यत्रयस्य यदाधं वचनं तस्याऽपभ्रंशे इत्यादेशो Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218