________________
१४८
प्राकृतप्रकाशे। , एइ जस् शसोः ८।४ । ३६३ ॥
‘अपभ्रंशे एतदो जसू शसोः परयो रंड इत्यादेशो भवति ॥ जसा. ए इति घोडा एह थलि । शस्-एइ पेच्छ ।
अदस ओइ ८।४। ३६४ ॥ अपभ्रंशे अदसः स्थाने जम् शसोः परयो रोइ इत्यादेशो भवति॥ इदम आयः ८।४।३६५॥
अपभ्रंशे इदम् शब्दस्य स्यादैा आय इत्यादेशो भवति ॥ आयई लोअहो लोअणई जाई सरई न भन्ति । अप्पिए दिए मालि अहिं पिए दिइ विहसन्ति । सोसउ म सोसउश्चिम उअही बडवानलस्स किं तेण । जं जलइ जले जलणो आएणवि किं न पजतं । आयहो वड्ढकलेवरहो जं वाहिउ तं सारु । जइ उट्ठभइ तो कुहइ अह अह उज्मा तो छारु ।
सर्वस्य साहो वा ८।४। ३६६ ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति ॥ किम काई कवणी घा८।४। ३६७॥ अपभ्रंशे किमः स्थाने काई, कवण इत्यादेशौ बा भवतः॥ त्यादेराद्य त्रयस्य बहुत्वे हिं न वा। ८।४।३८२॥
त्यादीना माधत्रयस्य सम्बन्धिनो बहुवर्थेषु वर्तमानस्य वचन. स्यापभ्रंशे हिं इत्यादेशो वा भवति ॥ मुह कवरिबन्ध तहे सोह धरहिं नं मल्ल जुज्झ ससि राहु करहिं । तहे सहहिं कुरल भमर उल तुलिअ नं तिमिर डिम्भखल्लन्ति मिलिअ ।
मध्यत्रयस्याधस्य हिः । ८।४।३८३ ।। त्यादीनां मध्यत्रयस्य यदाधं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति ॥
पछुत्वे हुः।८।४।३८४॥
त्यादीनां मध्यमत्रयस्य सम्बन्धि वहुवर्थेषु घर्तमानं यद्वचनं तस्यापभ्रंशे हु इत्यादेशो भवति ॥ बाल अम्भस्थणि महु महणु लहुई हुआ साई । जब इच्छहु वत्तरणउं वेहु म मग्गहु कोइ । पक्षे इच्छह इत्यादि ।
अन्त्यत्रयस्याद्यस्य उं। ८।४।३८५। त्यादीना मन्त्यत्रयस्य यदाधं वचनं तस्याऽपभ्रंशे इत्यादेशो
Aho! Shrutgyanam