SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४८ प्राकृतप्रकाशे। , एइ जस् शसोः ८।४ । ३६३ ॥ ‘अपभ्रंशे एतदो जसू शसोः परयो रंड इत्यादेशो भवति ॥ जसा. ए इति घोडा एह थलि । शस्-एइ पेच्छ । अदस ओइ ८।४। ३६४ ॥ अपभ्रंशे अदसः स्थाने जम् शसोः परयो रोइ इत्यादेशो भवति॥ इदम आयः ८।४।३६५॥ अपभ्रंशे इदम् शब्दस्य स्यादैा आय इत्यादेशो भवति ॥ आयई लोअहो लोअणई जाई सरई न भन्ति । अप्पिए दिए मालि अहिं पिए दिइ विहसन्ति । सोसउ म सोसउश्चिम उअही बडवानलस्स किं तेण । जं जलइ जले जलणो आएणवि किं न पजतं । आयहो वड्ढकलेवरहो जं वाहिउ तं सारु । जइ उट्ठभइ तो कुहइ अह अह उज्मा तो छारु । सर्वस्य साहो वा ८।४। ३६६ ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति ॥ किम काई कवणी घा८।४। ३६७॥ अपभ्रंशे किमः स्थाने काई, कवण इत्यादेशौ बा भवतः॥ त्यादेराद्य त्रयस्य बहुत्वे हिं न वा। ८।४।३८२॥ त्यादीना माधत्रयस्य सम्बन्धिनो बहुवर्थेषु वर्तमानस्य वचन. स्यापभ्रंशे हिं इत्यादेशो वा भवति ॥ मुह कवरिबन्ध तहे सोह धरहिं नं मल्ल जुज्झ ससि राहु करहिं । तहे सहहिं कुरल भमर उल तुलिअ नं तिमिर डिम्भखल्लन्ति मिलिअ । मध्यत्रयस्याधस्य हिः । ८।४।३८३ ।। त्यादीनां मध्यत्रयस्य यदाधं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति ॥ पछुत्वे हुः।८।४।३८४॥ त्यादीनां मध्यमत्रयस्य सम्बन्धि वहुवर्थेषु घर्तमानं यद्वचनं तस्यापभ्रंशे हु इत्यादेशो भवति ॥ बाल अम्भस्थणि महु महणु लहुई हुआ साई । जब इच्छहु वत्तरणउं वेहु म मग्गहु कोइ । पक्षे इच्छह इत्यादि । अन्त्यत्रयस्याद्यस्य उं। ८।४।३८५। त्यादीना मन्त्यत्रयस्य यदाधं वचनं तस्याऽपभ्रंशे इत्यादेशो Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy