________________
परिशिष्टम् । १४७ किमो डिहवा ८।४ । ३५६ ॥
अपभ्रंशे किमोऽकारान्तारपरस्य अन्सेर्डिहे इत्यादेशो वा म. धति ॥ किहो।
३५६ तं कि हे वङ्कोहि लोअणेहि जोइज ७ सय-वार ॥ . पत्तत्किभ्यो रुसो डासुर्नया ८।४। ३५८ ।।
अपभ्रंशे यत्तत्किम्म्योऽकारान्तेभ्यः परस्य ङसो डासु इत्यावे. शोधा भवति ॥
केहिं ३५७ सादे रकारान्तत्परस्य इत्येव ।
जहिं कप्पिजइ सरिण सरु छिनइ खग्गिण खग्गु । तहिं तेहा भडघड निवहि कन्तु पयासइ मग्गु ॥ एक्कहिं अखिहिं सावणु अन्नहिं भवउ । माहउ महिअल-सत्थरि गण्डत्थले सरउ । अनिहिं गिम्हसुहच्छी तिल घणि मग्गसिरु ॥ तहे मुद्धहे मुहपङ्कइ आषालिउ सिसिरु । हिअडा फुट्टि तत्ति करिकाल क्खेवे काई ॥ देखउं हय विहि काहं ठवइ पइं विणु दुःख सयाई ॥
यत्तात्कम्भ्यो उसो डासुन वा ८ । ४ । ३५८ इत्येतेभ्यः परस्प उसो डासु इत्यादेशो भवति । कन्तु महारउ हलि सहिए निच्छई असा जाम । त्थिहि सथिहिंवि ठाउवि फेडइ तासु । जीविउ. कासु न घल्लह धणु पुणु कासु न इछ । दोण्णिवि अवसर निचाड आई तिणसम गण विसिठ्ठ॥
खियां रहे ८।४। ३५९ ॥
अपभ्रथे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किम्म्यः परस्य ङसो डहे इत्यादेशो वा भवति ।। जहे, तहे-कहे-केरउ
वत्सद : स्यमा ध्रु ८।४।३६० ॥
अपभ्रंशे यत्तदोः स्थान स्यमोः परयो यथा संख्यं धं त्रं इत्या. देशौ वा भवतः ॥ प्रणि चिढदि ना हो-ध्रुवं रणि करदि न भ्रन्ति । पक्षे तं बोल अइ जु निव्वहा ।
इदम इमुः। क्लीवे ८।४। ३६१ ॥ स्यमोः परयोरित्येष ॥ इमु कुलु तुह तणउं । इमु कुलु दे । एतदः स्त्री पुं-क्लीवे पह-एहो-एहु ॥ ८।४। ३६२ ॥
अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्येतदः स्थाने स्यमोः परयो यथासंख्यं पह-एहो-एहु इत्यादेशा भवन्ति ॥
Aho! Shrutgyanam