________________
१४६
प्राकृतप्रकाशे भवति ॥ लोपापयायः ॥ तरुणहो तरुणिहो मुणिउ महं करहु म अप्पाहो घाउ
भिस्सुपो हि ॥ ३४७ गुणहि न संपइ किन्तिपर ॥ सुप्-भाईरहि जिव भारद मग्गेहिं तिहिं वि पयट्टा ॥
स्त्रियां जस शसी रुदोत् ॥ ३४८ ॥ लोपापवादौ
जसः, अङ्गलिउ उजरियाओ नहेण । शलः-सुन्दर-सम्वङ्गाउ विलासिणीमा पेच्छताण ॥
___ट ए ॥ ३४९ ॥ निम-मुहकरहिं वि मुख कर अन्धारहपडि पेक्वाइ।
समि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खा ॥ जहिं मरणय-कन्तिए संबलिअंहुस् अस्यो हे ८।४।३५०॥
अपभ्रंशे स्त्रियां वर्तमानानाम्नः परयो म सि इत्येतयो ई . स्यादेशो भवति ॥ कुला-तुच्छ मशझहे जपिरहे । इसेः-फोडेन्ति जे हि यडर्ड अप्पणउं ताहं पराइ कवण घण । रक्वजहु लोअहो अप्पणा वालहे जाया घिसम थण ।
म्पसामो हुः ८ । ४ । ३५१ ॥ .
अपभ्रंशे खिर्या वर्तमाना मान्नः परस्य भ्यस-मश्च हु इत्यादेशो भवति ।। भल्ला हुआ जी माटिआ वहिणि महारा कन्तु । लजेजं तु षयासह जइ भग्गा घरु एन्तु। वयस्याभ्यो-वयस्यानां वेत्यथ:
हेहि ८।४। ३५२ ॥
अपभशेस्त्रियां वर्तमाना भाम्नः परस्य हि(हिं)इत्यादेशो भवति । अद्धा वलया महिहिगय अशा फुट तहति ।
क्लीये जस्-शसोरिं॥ ३५३ ॥ कमला मेल्लवि अलि-उलई करि-गण्डाई महन्ति ॥ कान्तस्याति उस्यमोः ८।४। ३५४ ॥
अपभ्रंशे क्लीवे वर्तमानस्य ककारान्तस्य नानो यो कारस्तस्य स्यमोः परयो रं इत्यादेशो भवति ॥ तुच्छउं, भग्गउं, पसरिअउं,
सर्वादे सेही ८।४। ३५५॥
अपभ्रंशे सर्वादे रकारन्तात्पस्य असेही इत्यादेशो भवति ॥ जहां-तहां।
Aho! Shrutgyanam