SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । असे हेहू। ८।४।३३६ ॥ अकारात्परस्य उसे हे हु इत्यादेशौ भवतः॥ वच्छहे, हु॥ भ्यसो हूं,। ४ । ३३७ ॥ अपभ्रशेऽकारात्परस्यभ्यसः पञ्चमीवहुवचनस्य हुँ इत्यादेशोभवति ॥ जिह गिरिसिङ्गहुं पडिभ सिलअन्नुविचूरुकरेइ। ऊसः सु-हो-स्सुवः ८।४ । ३३८ अपभ्रंशे अकारात्परस्य ङसः स्थाने सु हो-स्सु इति आदेशा. भवन्ति ॥ जो गुणगोइ अप्पणा पयडा करइ परस्स । तसु हउं कलिजुगि दुल्लहहो वलिकिज सुअण्णस्सु॥ आमो हं। ८।४ । ३३९ ॥ अपभ्रंशे अकारात्परस्यामोह मित्यादेशो भवति ॥ तणहं । हुंचे दुग्याम् ।४।३४०॥ अपभ्रंशे इकारो काराभ्यां परस्यामो हुं हं चोदशौ भवतः । त रुटुं, सउणिहुं । प्रायोऽधिकारात्कचित्सुपोऽपि हुँ । दुहं दिसिह उसि भ्यस्-ङीनां हे-हुं हयः ॥ ८१४ : ३४१॥ अपभ्रंशे इदुद्भयं परेषां ङसि-भ्यम्-डि इत्येतेषां यथासंख्यं हे-हुं-हि इत्येतेत्रय आदेशा भवन्ति ॥ ङसि, गिरिहसिलायलु तरुहे फलपेप्पइनीसावेन्नु । भ्यम्, तरुहुँविवकलु फलु मुणिविपरिहणु असणु लहन्ति सामिहुं एसिउ अग्गल आयरु भिच्चु गृहन्ति । डे-अहविरलपहाउ जि कलिहि धम्मु । . स्यम्-जस्-शसां लुक् । ८।४। ३४४। । ___ अपभ्रंशे सि-अम् जस-शम् इत्येतेषां लोपो भवति । पइति घोडा एह थलि इत्यादि-अत्र स्मम् जसा लोषः । जिव जिव वकिम लोअणहं णिरु सामलि लिक्खे। तिव तिववम्मा निअय-साखर पत्थरि तिक्खेइं। अत्र स्मम् शसां लोपः। षष्टयाः ८।४ । ३४५॥ प्रायो लुग भवति ।। सगर-सएहि जु वपिणअइ देखु अह्मराकन्तु । अहमत्सहं चत्ता सह गय कुम्भई दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः। धामन्त्र्ये जसो होः। ८।४।४४६ ॥ अपभ्रंशे आमन्ध्यर्थे वर्तमानाभाम्नः परस्प जसो हो इत्यादेशो Aho ! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy