________________
१४४
प्राकृतप्रकाशे
मदो एवं ८ । ४ । ३७५
अपभ्रंशे अहमद। सौ परे हउं इत्यादेशो भवति ॥ तदजं कलि जुगि दुछदहो ||
जस्-शसारम्हे अम्हई || ८ | ४ | ३७६ ॥
अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकम् अम्हे - अम्हां हत्यादेशौ भवतः । जसि, अम्दु, अम्हणं, घयम् । शसि, अम्हे - अम्हां पेक्खद्द | अस्मान् ॥
टा रूपमा मई ८ | ४ | ३७७ ॥
अपभ्रंशे अस्मदः टा-डि-अम् इत्येतेः सह मई इत्यादेशो भवति ॥ मई | मया-मयि, माम् । टा, मइ जाणिउं पिन विरहि अहं काविवर होइ विमालि । णवरमिमङ्कुवितिहत्तर जिहरिणावरु खय गालीममा मह मेलन्तहो, तुज्झ ॥
अम्देहिं भिसा ८ | ४ | ३७८ ॥
अपभ्रंशे अस्मदो भिसा सह अम्देहि इत्यादेशो भवति ||
तुम्हाह अम्हहिं ज कियउं ॥
महु मज्नु ङसिडस्भ्याम् ८ । ४ । ३७९ ॥
अपभ्रंशे मस्मदो असिना उसा च सह प्रत्येकं मधु ज्यु प्रत्यादेशी । भवतः । महु, मझु, मत्-मम । उसिना महू, हॉन्त उ, गदा मोन्त | हसा-मञ्जु पिपण । एवं महु |
अम्मदं म्यलाम् भ्याम् । ८ । ३८० ॥
अपभ्रंशे बस्मदोभ्यला मामा च सह अम्दहं इत्यादेशो भवति ॥ अम्बई - अस्मत्, अस्माकम् ॥ आमा -महवग्गा अम्दहं तणा ।
सुपा अम्हासु ८ । ४ । ३८१ ।।
अपभ्रंशे अस्मदः सुपा सह अम्हासु इत्यादेशो भवति ॥ अम्हासु ठियं ॥
स्यादौ दीर्घ इस्वी । ८ । ४ । ३३० । अपभ्रंशेमानोऽन्तस्य दीर्घ इहवी स्यादी प्रायो भवतः ।
मोरस्योत् ८ । ४ । ३३१
अपभ्रंशे अकारस्य स्यमोः परयो रुकारो भवति ॥
बहमु भुषण - भयंकरु तोसिअ लङ्करु णिग्गड रहवरि चडिअउ चउमुडु छंमुडु झारविएक्कडिलाइविणादहवें घडिअउ ।
Aho! Shrutgyanam