________________
परिशिष्टम् ।
१४३
अथ कर्पूरमञ्जरी, सेतुबन्ध, कुपारपाल चरितादि प्राकृत निबन्ध ज्ञानाय गन्थान्तरेभ्योऽपभ्रंशादि भाषा प्रपञ्चाय परिशिष्टम् पारभ्यते
अथाऽपभ्रंशविचारः।
युस्मदः सौ सुहुं । ८ । ४ । ३६८ ॥ अपभ्रंशे युष्मदः सौ परे तुष्टुं इत्यावशो भवति ॥ तुटुं । स्वम् ।
जम्-शालो स्तुम्हे तुम्हां । ८।४ । ३६९ ॥ अपभ्रंशे युष्मदः । असि शसि च प्रत्येकं तुम्हे, तुम्हई इत्यादेशो भवतः । तुम्हे तुम्हा जाणह, पेच्छा ॥
टा-उधमा पर सई। ४ । ३७० ॥ अपनशे युप्मदः टा-डि-अम् इत्येतैः सह पई, तई इत्यादेशौ भवतः ॥ टा-पई मुक्का । एवं तई । जिन्ना "पई मई हिंविण्णगयहिं को अय सिरि तकेइ । केसहि लेप्पिणु जम घरिणि भणसुष्टु को थकेद" ॥ एवं सई । अमा सह
पई मेल्लन्ति हेमा मरणु मई मेल्लन्त हो तुज्झु । सारस जसु जो वेग्गला सो विकृदन्त हो सज्नु ॥ एवं तसं सर्वत्र । मिसा तुम्हेहिं ८।४ । ३७१। अपभ्रंशे युष्मदो भिसा सह तुम्हे हि इत्यादेशो भवति ॥ तुम्हे हिं । युस्माभिः ॥
असि उस्भ्यां तउ तुज्झ तुध्र ॥ ८।४।३७२ ॥ अपभ्रंशे युष्मदो असि सुभ्यां सह तउ, तुज्झ, तुभ्र इत्येते प्रय आदेशा भवन्ति ॥ असिना, तउ होसउ आगदो, तुज्झन्तउ आगदो । तुध्र होन्तउ आ. गयो । ङसा-तउ गुण-सम्पइ । तुज्न मदि तुभ्र अणुस्तरनन्ति जा उप्पत्ति अन्नजण महि मण्डलि सिक्खन्ति । एवं तुध ॥ तव॥
भ्यसाम्भ्यां तुम्हई ८ । ४ । २७३ ॥
अपभ्रंशे युष्मदो भ्यस आम् इत्येताभ्यां सह तुम्हई इत्यादेशो भवति ॥ तुम्हइं होन्तउ आगो ॥ तुम्हहं केरउं-धणु ॥
तुम्हासु सुपा ८।४ । ३७४ ॥
अपभ्रशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति ॥ तुम्हा. सु ठिअं॥
Aho! Shrutgyanam