________________
१४२
प्राकृतप्रकाशे
भिप्फो (भीष्मः) ससुग्घो (शत्रुघ्नः) जत्तिकं यावत्) तेत्तिकं । पत्तिकं । भट्टा । धूदा । दुहिदिया । इत्थी । भादा, भादुओ। जमादा, जामादुओ इत्यादयः ॥
उत्तिन्द्राग् । मखु निश्चये विन्दुतः परे तु खु इत्येव । तं खु भणामि इत्यादि । व-इव | चन्दो छ । जेव एघार्थे ॥ विन्मो परे, संजेध । तंव्य इति ॥ णं-मनु ॥ पिअहव॥
इति शम्
सपासो ऽयं ग्रन्थः सटिप्पणः
शुभं भूयात् ।
Aho! Shrutgyanam