SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४२ प्राकृतप्रकाशे भिप्फो (भीष्मः) ससुग्घो (शत्रुघ्नः) जत्तिकं यावत्) तेत्तिकं । पत्तिकं । भट्टा । धूदा । दुहिदिया । इत्थी । भादा, भादुओ। जमादा, जामादुओ इत्यादयः ॥ उत्तिन्द्राग् । मखु निश्चये विन्दुतः परे तु खु इत्येव । तं खु भणामि इत्यादि । व-इव | चन्दो छ । जेव एघार्थे ॥ विन्मो परे, संजेध । तंव्य इति ॥ णं-मनु ॥ पिअहव॥ इति शम् सपासो ऽयं ग्रन्थः सटिप्पणः शुभं भूयात् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy