________________
द्वादशः परिच्छेदः ।
१४१
इति विभयादेशाः से इति पदादेशश्च न भवति ॥ कस्स । जस्स । तहल, काए । ताए । इमाए । एदाए । कदो. जदो । तदो, इमादो ॥
कुदो । इदो इति तु भवतः । आहा, हुआ, आहे. इत्यादयस्तु न भवन्ति ॥ करिस कहि कत्थ तरिस तर्हि तत्थ । म्मि र्न भवति ॥ इन्द्रह | इवं वनं, इणं धणं । इति द्वे क्लीषे । इअं घाला । मयं रुखो || एसो जणो ॥ असश्वाऽदा भाषः । अमु जणो । अमु ।
हू । अमु षणं ॥ एतदवसोर्ड सिखरम्याम् अदो । अदो कारणादो || तुमं (त्वं त्वां धा) ॥ तुम्हे ( यूयम्, युष्मान् घा) त ( त्वया त्वयि ) | तुम्हे हिं= (युष्माभिः) तुम्हे हिम्तो = ( युष्मभ्यम्, युष्मान् ) । तुम्हाणं= युष्काकम् | तुम्हेसु=युष्मासु, तुमादोत् ॥ से. दे, तुम्ह = ( तव ) बो = ( युष्मान् युष्माकाम् ) अहं = अहं । पअं वयम् अम्हे=वयम्, - अस्मान् वा = | मए (मया) म=मयि । ङसा मज्झादेशा भाव:, (मत्) मे, मम, मह ॥ अम्हं, बम्हाणं = (अस्माकम् ) ॥ मतो, ममादो अन्ये न भवन्ति ॥
"WE") /
धातोः । परस्मैपदमेव ॥ त्रिष्वपिकालेषु लडेव प्रायेण ॥ त्यादे स्तस्य षः गच्छ, भोदि, इत्यादि बहुत्वे तस्य धः ॥ उत्तमे म्हः ॥ उत्तमे मिपा सह इसमेव गमिस्सं इ० ॥ धातुतिको मध्यविहिता ख, जा, हा इति त्रयः, तिङां स्थाने ज जा इत्युभौ च, सोच्छं घोच्छं इत्यादयश्च न भवन्ति ॥ देहि । भोदि । करिस्सदि इत्यादि ॥ भू=भोहो=भोदि, भाषिस्सदि । के भूः । भूदं ॥ दृशे पेच्छ= पेच्छदि= ध्रुवो बुधबुधदि । कथेः कधः कधेदि घ्रातेः जिग्धः = जिग्धदि । भाते र्भाभादि । सृजे फुंसः फुंसदि । घूर्णेः घुम्मः घुम्मदि । स्तोतुः थुणः थुणदि । भियो भा=भादि । सुजतेः पसः । पसदि । लटि दामः दस्सदि । चर्चेः चण्षः चण्वदि प्रदे र्गेण्डः गण्डदि प्रहे र्थपा सह गेज्झ-घेप्पौ-गेज्झदि, घेप्पदि ॥ शक्नोतेः सक्कु raको सक्कुणादि । सक्कदि । स्लायो मिआअदि । उदासह तिष्ठतेः उत्थः = उत्थेदि || दक्षपेः सुमः सुअदि ॥ श्रीङः सुआदि । रुधे, रोगदि । रुदेः रोददि ॥ मज्जेः- बुडुबि
दुहादीनां या सह दुव्भाइयो न दुहीअदि । वही अदि, लिही अदि ॥
Aho! Shrutgyanam