Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१५४
प्राकृतप्रकाशे
प्राकृतादि भाषालक्षणानां व्यत्ययश्च भवति । यथा मागध्यां तिष्ठश्चिष्ठः इत्युक्तं तथा प्राकृतपैशाची शौरसेनीयपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधोवा लुगुक्तो मागध्यापि भवति । शद-माणुश-मंश-भालके । कुम्भशहश्र शाहे शंचिदे इत्याधन्यदपि द्रष्टव्यम् । न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । येवर्तमानेकाले प्रसिद्धास्तेभूतेऽपि भवन्ति । अहपे.
छइरहुतणओ । अथप्रेक्षांचके इत्यर्थः । आभासा रयणीअरे । आषभासेरजनीचरानित्यर्थः । भूते प्रसिमा वर्तमानेऽपि । सोही एस वण्ठो। शृणोत्येष वण्ठ इत्यर्थः।
शेष संस्कृतवत्सिद्धम् । ८।४।४४८ । शेषं यदत्र प्राकृतभाषासु एमेनोक्तं तत्सप्ताध्यायीनिवद्ध संस्कृतवदेव सिद्धम् ।
हेट-ट्टिअ-सूर-निवारणाय छत्तं अहो इव वहन्ती । जयह ससे. सावराहसास दुरुक्खुय। पुहवी ॥ अत्रतुझं आदेशोनोक्तः सच संस्कृतवदेव सिद्धः। उक्तमपि क्वचित् सँस्कृतवदेव भवति । यथा प्राकृते उरस शब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति । एवं सिरे सिरम्मि । सिरसि । सरे । सरम्मि । सरसि।
इति हेमानुशासनेऽपभ्रंशविचारः॥
- लाटी चूलिकादीनां विशेष मेदाऽभावान ग्रन्थ विस्तरो वित. म्यते मागध्याद्याः सविशेषं पूर्वमेवोक्ताः ॥
Aho! Shrutgyanam

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218