Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 68
________________ प्रकरणत्रयो [41] .. ननु दर्शनज्ञानयोकों विशेषः ? घटपटादिपदार्थसामान्याकारपरिज्ञानं दर्शनं, घटापटादिपदार्थविशेषपरिज्ञानं तु ज्ञानमिति ज्ञानदर्शनयोः परस्परं भेदः / निद्रापञ्चकं विदं निद्रा 1 निद्रानिद्रा 2 प्रचला 3 प्रचलाप्रचला 4 स्त्यानद्धिश्च 5 तत्र यस्यां सत्यां सुप्तः सन् मुखेन मनुष्यो जागर्ति सा निद्रा 15 यस्यां सत्यां दुःखेन जागर्ति सा निद्रानिद्रा 16 या स्थितस्योपविष्टस्य समुपगच्छति सा प्रचला 17 या मार्गे गच्छतः समागच्छति सा प्रचलाप्रचला 18 या दिनचिंतितकार्य रात्रौ करोति वासुदेवबलादर्द्धबला स्यात् सा स्त्यानर्धिनिद्रा 19 एवं दर्शन चतुष्कनिद्रापञ्चकमीलने नव भेदा जाताः पूर्वोक्तदशमीलने जाता एकोनविंशतिः / तथा येन कर्मणा नीचकुले जन्म स्यात्तन्नीचैर्गोत्रम् 20 असातवेदनीयं-येन जीवो दुःखपरंपरां लभते तच्च प्रायस्तीर्यानरकेषु स्यात् 21 मिथ्यात्वं "अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या / . अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तनिगद्यते // 1 // योगशास्त्र | द्वितीयप्रकाश / श्लोक 3] . इति लक्षणं 22 / स्थावरदशकमग्रे व्याख्यास्यते 32 नरकत्रिकंनरकगतिः 33 नरकानुपूर्वी 34 नरकायुश्च 35 जाताः 35 / पञ्चविंशतिः कषायास्तत्र क्रोध 1 मान 2 माया 3 लोभ 4 रूपाश्वत्वारः कषायास्ते च प्रत्येकमनन्तानुबन्धि 1 अप्रत्याख्यानिक 2 प्रत्याख्यानिक 3 सज्वलन 4 भेदैः पोडश भवन्ति तेषां स्वरूपं चेदं 1 तद्विपर्ययात् / [मुद्रितयोगशास्त्र


Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116