Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयी [72] * चतुरिन्द्रियदेहं पुनरुच्चत्वेन श्रुते प्रज्ञापनादौ योजनमेकं भणितं, एतन्मानं तु भ्रमरादीनामपेक्षया / वेउब्बियदेहं पुग अंगुलसंखंसमारंभे // 8 // . प्रस्तावात् जघन्यतो वैक्रियदेहमानं इदमुक्तं किं तदाह-चैक्रियदेई प्रारम्भे वैक्रियशरीरप्रारम्भसमये अंगुलस्य संख्यातो भागः / / 8 // उत्कृष्टं तु वैक्रियशरीरं पृथक् पृथक् प्रसंगत आहदेवनरअहियलक्खं तिरिआणं नवय जोयणसयाई / दुगुणं तु नारयाणं भणिअं वेउब्वियशरीरं // 9 // - देवानां मनुष्याणां चोत्कृष्टोत्तरवैक्रियशरीरं साधिकं योजनलक्षं भवति, च पुनः तिरश्चां नवयोजनशतानि, तु पुनः नारकाणां वैक्रियशरीरं द्विगुणं भणितं, कोऽर्थः ? निज निजस्वाभाविकशरीरमानात् द्विगुणं स्यात् // 9 // अथ प्रसंगतः उत्तरवैक्रियं कियत्कालं तिष्ठतीति कालमानमाहअंतमुहत्तं निरए मुहुत्तचत्तारि तिरियमणुएसु / देवेसु अद्धमासो उक्कोसविउव्वणाकालो // 1 // नरकेऽन्तर्मुहूर्तकालं यावत् उत्तरवैक्रियशरीर कृतं सत् तिष्ठति पश्चाद्विनश्यति / पुनः तिर्यग्मनुष्ययोः चत्वारि मुहूर्तानि यावत् / देवेषु अर्धमासं यावत् उत्कृष्टो वैक्रियकाल इति द्वितीयं द्वारम् 2 // 10 //

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116