Book Title: Prakarana Ratnakar Part 2
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 263
________________ स्तोत्र. ३४३ हरिः, सुरशैलशिलाविशालोराः ॥ २१ ॥ शुश्रूषुशिष्यविसर,श्रवःसुहर्षरसवर्षिसंरा | वः ॥ अविलयवार्यैश्वर्य, श्रीयोषाश्लेषरसविवशः ॥२॥ सैषोऽसहायवीरः, शिवा रिवाराहवेष्वसुसहेषु ॥ विश्वस्य सुरोर्वीरुद, आयुष्यः श्रेयसां वीरः ॥ २३॥ संसारो रुविषालय, वारिविशोषौर्वहव्यवाहो वः॥अव्यानीलाऽलससुर, विलयाहावाऽविषय | शीलः ॥ २४ ॥ पंचनिः कुलकं ॥ अन्हियोऽलसस्य शिष्या,वयवलवस्याऽयविरहावि रसस्य ॥ श्रीवीर वीरयरया लेश्या अश्रेयसीरस्य ॥ २५ ॥ यः पंचवर्गपरिहारमनो कमेततश्चमत्कृतिकरं गुणकीर्तनं ते ॥ जिव्हायवर्ति वितनोति विपक्षितानाः श्री वीरनाग्ययुजि न प्रनवंति तस्मिन् ॥ २६ ॥ इति पंचवर्गपरिहारेण श्रीजिनप्रनसू रिक्तश्रीवीरस्तवनं समाप्तम् ॥ ॥ अथ श्रीगौतमस्तवनं ॥ श्रीमंतं मगधेषु गौर्वर इति ग्रामोनिरामोऽस्ति यस्तत्रोत्पन्नमसन्नचित्तमनिशं श्री वीरसेवाविधौ ॥ ज्योतिःसंश्रयगौतमान्वयवियत्प्रद्योतनद्योमणिं तापोत्तीर्णसुव वर्णवपुष जत्येनूतिं स्तुवे ॥ १ ॥ के नाम ना गुरजाग्यसृष्टय दृष्टयै सुराणां || स्टहयंति संतः ॥ निमेषविघ्नोसितमानर्नेज्योत्स्ना मनोहत्य तवापिबद्या ॥२॥ निर्जित्य नूनं निजरूपलदम्यातृ णीकृतः पंचशरस्त्वया सः॥ इत्थं न चेत्तर्हि कुतस्त्रिने त्रनेत्रानलस्तं सहसा ददाह ॥३॥ पीत्वा गिरं ते गलितामृतेजाः सुराश्चिरं चक्रुरनो ज्यमिंडं ॥ सुधान्हदे तत्र मुनीश मन्ये लक्ष्मबलात् शैवलमीक्ष्यतेऽतः ॥ ४ ॥ सौ नाग्यनंग्यापि समाधिदाने प्रत्येति लोकः कथमेतदशः॥ यत्त्वांसमग्राथपिलब्धिका ताः समालिलिंगुः समकालमेव ॥ ५ ॥ त्वत्पादपीते विलुम्त्यमस्तिजेहनृत्याः | किल कल्पवृक्षाः॥ तैरप्यमाहंत तवोपमानोपमेयनावः कथमस्तु वस्तु ॥ ६ ॥ पदो नखाली तव रोहिणीयं मुदे न कस्या तरुचरित्रा ॥ वंदारुपुंसां वदनेउरंतःप्रविष्टविं बोपि शिवाय यस्याः ॥ ७ ॥ यत्केवलज्ञानमविद्यमानमथात्मनि स्वांतिषदामदा स्त्वं ॥ लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतचरितानुतानां ॥ ७ ॥ नवजुणानां स्तुतयो गुणविधीयमाना विबुधाधिपायैः ॥ स्तुत्यांतरस्तोत्रकथामणस्य समाप्त ये वृत्करणीनवंति ॥ ए ॥ न रागवानो नजसेतिचारं नालंबसे वक्रगति कदाचित ॥ पुरस्कृते नोपि घनाघनाशी तथापि पृथ्वीतनयोसि रूढः ॥१०॥ प्रनो महावीर मुपास्य सम्यक् त्वयार्जितं यत्शकलारहस्यं ॥ गृहे यतित्वेष्यनिरूपरत्नत्रयोजुषा कीर्तिरतानि तेन ॥ ११ ॥ त्वमाणिमाधुर्यजिता पलाय्य सितोपला काचघटीं विवे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364