Book Title: Prakarana Ratnakar Part 2
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Shravak Bhimsinh Manek
View full book text
________________
स्तोत्र.
॥
२४७ प्रशमनपटोरोषधस्योपयुक्तौ मंदाक्रांता जगति जनता दुःसहेनामयेन ॥ २१ ॥ श रडुदित निशाकरांशुप्रना जैत्रकीर्तिच्चटाधवलित निखिल त्रिलोकीतलं श्रयोपासते सरनस विनमत्सुराधीशचूडामणिज्योतिषामरुणितपदपीठमूमिं निरेष्य व विस्त्वां प्रो ॥ २२ ॥ बाणो नखविक्रियां जयकरी धूतोल्लस हालधीरौई शब्दम नीचकैः प्रकटयन् नूयोवनी कादृतः ॥ त्वशक्त्या नृतकोप्यवाप्य नृपतां मांसादरं वर्धयन् धत्तेऽनेकपरा जिदर्पदलने शार्दूलविक्रीडितं ॥ २३ ॥ विद्यामंत्रैर्न कार्य सुर तरु जिरलं वित्तेन च मृर्त पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुवदना ॥ स्फू वेका तु स्त्वियि मम मनसि ध्वस्ता खिलमला कैवल्यश्रीर्यया स्यात् करतल निल या साऽन्हाय नगवन् ॥ २४ ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरो चिरुदी प्रदीपैर्मंग व्यः सोस्तु दीपोत्सव इव जगदानंदसंदर्भ कंदः ॥ सूक्तिजैनप्रनीयं मृडुविशदपदा स्नग्ध राधीयमाना नव्यानां नव्यनूत्यै भवतु नवतुदे जावनानावितानां ॥ २५ ॥ इति श्री वर्धमान स्तवनं समाप्तम् ॥
॥ अथ चतुर्विंशतिजिनस्तवनं ॥
कनककांतिधनुः शतपंचको द्वितवृषांकितदेहमुपास्महे ॥ रतिपतेर्जयिनं प्रथ मंजिनं नृवृष वृषनं वृषनंजिनः ॥ १ ॥ द्विरदलांबित वांतिदायक क्रमलुवत्रि दशासुरनायक ॥ स्तुतिपरः पुरुषो नवति द्विता वजित राजितरा जितराग ते ॥ २ ॥ तुरग लांबनसंनव संवत्यहरिदं जिन यत्र रसादहं ॥ हृदि दधे नणितीर्गुणनूरुहां शमहिता महितामहि तावकीः || ३ || नवमहार्णव निस्तरणेडया त्वमनिनंदन देव निषेव्यसे || व्रतनृतां कुगतेः स्मरनिग्रहप्रसनया सनया सन्यात्मना ॥ ४ ॥ त्रिभुवनामितका मितपूरणे सुरतरोरुपमामतिगामुकौ ॥ तव विनो नजते नवतः
मासुम सुम सुमतेर्दद || ५ || धरनृपात्मज षष्ट जिनेश्वर त्वयि कृतप्रण यः क्रियते पतिः ॥ रजसतः प्रथितार्थिदरि तोपरमया रमया रमयान्वितः ||६|| प्रसुपार्श्व जगत्रितयाऊनुः पवितकाशिपुरी कवीलक्षणः ॥ सुकृतिनः कृतिनश्वरितं वि दुःशुजवतो नवतो नवतोदनं ॥ ७ ॥ कुनयकानननंजनकुंजराः शशिरुचे महसेन सुत प्रनो || निखिलजीवनिकाय हितोक्तिनिः शुनवदा नवदा नवदागमाः ॥ ८ ॥ |युधि विजित्य मनोजवमग्रहीन्मकर मंक मिषाध्वजमस्य यः ॥ स्तुतजनाः सविधिं कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतं ॥ ए ॥ दृढरथांगजशीतल शीतलद्युतिकला वि मला तव भारती ॥ मनसि कस्य न हर्षसनाथतां जिन ततान ततानततायिनी ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364