Book Title: Prakarana Ratnakar Part 2
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 266
________________ २४६ स्तोत्र. गादयः स्वागतानि निगदंति सरागं ॥ ४ ॥ वाजिवारणरथो ६ तानटैरुङ्गटा सुनग जोगगिनृत् || राज्यद्धिरुपनन्नमीति तं ननमीति तव यः पदौ मुदा ॥ ५ ॥ ना किनिकायकरप्रहतानां संप्रतरन् गगने मरुजानां ॥ जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधतिनादः ॥ ६ ॥ ये नक्त्यातचमरविलसिता जः पादांबुरुहि तव विनो ॥ तैः श्रेयः श्रीर्मधुरमधुरसास्वादो सादात् समजनि कृतिनिः ॥ ७ ॥ तत्वा तत्वारोपलोपप्रवीणां प्रव्हप्राणित्राण संस्थाधुरीणां ॥ श्राज्ञां धत्ते मौलिना नव्यजं तुश्रेणिः श्राशालिनी तावकीनां ॥ ८ ॥ वसुधाम सुधामयवत्र विधो तव नाषित मायते छवि यः ॥ स सुखानि सुखानिरिवोद्यमणीन् बिनृते परितोऽटककीर्ति नरः ॥ ए ॥ स्रग्विणी कुंडलचा जिगल्लस्थला तारहारद्युतिद्यतिवचस्तटा || राजि राखंमलानामखंडादरा पादपीठे लुवत्तावके पावके ॥ १० ॥ कृणादेव तेषां शिव श्रीजंगप्रयातं विवृद्धिं शुभं कर्म पुंसां ॥ नवन्नाममंत्रस्य वर्णानुपूर्वी रसज्ञायव तिरापादिता यैः ॥ ११ ॥ द्रुतविलंबितमध्यरवध्वनद् विविधतूर्यमने कमी मयं ॥ कुसुमवर्षचितं तव देशनावनितलं कश्वैत्य न मोदते ॥ १२ ॥ मुकुरोज्वले ग नृतां हृदये प्रमिताक्षरापि बत वाक् भवतः ॥ धनियत्तया प्रतिपफाल जिनध्व नितोऽर्थतश्च जगदर्च्यधियां ॥ १३ ॥ जगत्प्रनो नक्तिनरादनुद्विजा द्विजातिवंशाद पहृत्य कृत्यवित् || नरेंड्वंशस्थमची कर बचीपतिर्भवंतं हरिनैगमेषिणा ॥ १४ ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलने कुठारिकायां ॥ माहात्म्यं भुवनमनः प्रहर्षिणीनां निर्वक्तुं कइव यथावदस्तु शक्रः ॥ १५ ॥ सिद्धार्थराजकुलनंदनपारिजा नाम्यति तव कीर्तिरपारिजात ॥ वर्णेन दुग्धमधुरेण मतोजनाग सिंहो sat स्थिरता सुमनोजनाऽग ॥ १६ ॥ श्रति महति नवोर्मीमालिनीह मंतो जननमरणवीच्या घातदोदूयमानाः ॥ कथमपि पृथुपुष्याः प्राणिनः प्राप्नुवंति प्रव aura harai aावकीनं ॥ १७ ॥ लवणिमतर्जितस्मरपुरंधिरूपदर्पा घटितक टालशरविका मिमर्मा ॥ कनकमणीमयानर पर रिमरंजितांगी व्यजयत वाणि नी न जवतः समाधिमु ॥ १८ ॥ प्रबोधं नव्यांनोरुहवनमधीशाधिगमयन् ह रन् मोहध्वांतं परसमयताराः कवलयन् ॥ निविष्टः सिंहासन्यतममलनामंडलयु तो जवानानातिस्मोदय शिखरिणीव द्युतिपतिः ॥ १९ ॥ श्रमितदमितस्रोतो मा चतुरंगमसंगम त्रिदश हरणीनेत्रो नेत्रत्रिभाग विलोकितैः ॥ तव जिन मनः शेके कर्तुं मनागपि न स्वसाञ्चलयितुमलं किं हेमाड़ि युगांतमहाबलाः ॥ २० ॥ दारिद्र्यापत्प रिजवजनुर्विस्त्रसामृत्युडुः खैराः के के न तव बलव देव सेवां प्रपन्नाः ॥ किं स्याोग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364