Book Title: Prakarana Ratnakar Part 2
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Shravak Bhimsinh Manek
View full book text
________________
-
स्तोत्र.
२६१ नां ॥ विनो बहुव्रीहिसमासवत्वमन्यार्थ एवोपदधासि वृत्ति ॥ ४ ॥ विनक्तिमुक्तं पुरु पैरसंख्यैः समाश्रित धातुविकारहीनं ॥ अपूर्वमेतत्कटरुत्यनिष्ठाप्रधानमाख्यात मिन त्वदीयं ॥ ५ ॥ यस्मिन्न संधिर्न च वर्णलोपो न संस्तुतिर्विग्रहकारकाणां ॥ नवा विकल्पः क्वचन प्रयोगेष्वहो नवं व्याकरणं तवेदं ॥ ६ ॥ ध्यात्वा हृदा त्वां फ लमेति नव्यो दृष्टापि सादान्न कृतीत्वनव्यः ॥ तत्सत्यमेतद्वहिरंगतो यत् स्यादंतरं गोत्रविधिबलीयान् ॥ ७ ॥ एतावतैव प्रतिनाति विश्वविलक्षणं वीर जवञ्चरित्रं ॥ जालेन युष्मत्पदसंप्रयोगेप्यतंनि लोकस्य यजुत्तमत्वं ॥७॥ एकत्र धातावुपस र्गपंचकप्रयोग इष्टः कविनिर्निरंतरं ॥ त्वक्ष्यानधातावुपसर्गविंशतिं सुरः प्रयोक्ता न कथं कुलदणः ॥ ए ॥ प्रनो महचित्रमिदं कदंबके कुतीथिकाणामपि कर्म धारये॥ यन्मोहराजप्रधनेषु पुंवनावो न कश्चित् परिपोस्फुरीति ॥१॥ गुरुयोर्वरद नावकर्म पोर्दर्शयन् विकरणस्थिति पदे॥निर्विनक्ति समुदाहरन् पदं साधुलणविचरणो न वान्॥११॥अनुपघातिनमेव किलागमंप्रणिगदंति जिनेश्वर शाब्दिकाः॥यसुमतामुपधा तकरःस्टशत् कथमिवागमतांस कतःपरैः॥१ शायोपादानं नश्यतः पापपूगस्यासि व्या प्यं वंदतेसिवानाधारः श्रीसंपदा संप्रदानं त्रैलोक्यस्य स्तोत्ररत्नोपदायाः ॥१३॥ बेडावद्यःकरणमुशतां मोहवादि तरीतुं कर्ता नातेदिरदरदन दशोनियशोनिः ॥ नव्यानां यस्त्वमसि सुपथप्रस्थितो हेतुकर्ता तस्मै तुन्यं जिन मम शिरो नम्रताकम्रम स्तु ॥ १४ ॥ अंतस्थास्तव शासनस्य यशसां कुंदावदातत्विषां गल्नंते त्रुवि संप्र सारणविधी मयां न तत्कौतुकं ॥ यत्ते नित्यमनामिनोपि कुगुरौ उर्वत्तदेवेषु च घ्रा जंते गुणवृद्धिनाजनतया बमस्तदत्यति ॥ १५॥ तात त्रातरिदं नपुंसकमपि स्वांत मदीयं नवन्माहात्म्यस्तुतिसुंदरी प्रणयतः पाणौ करोत्वेकदा ॥ तत्संश्लेषसुखानु नाववशतः क्लैव्यं विधूय णात् तत्रोत्पादयिता ऽथ शाश्वतचिदानंदान्हयं नंदनं ॥ १६॥ इत्थंकारमिनारि लणनरः सनदपप्रक्रियाचित्रं स्तोत्रमिदं विदंनहृदयो जिव्हाग्रजाग्रत्तमं ॥ कुर्वाणः स्मरबाएकुंठनकलानिमाततानर्तकी नाट्याचार्य जिनप्रनें पदवीसाम्राज्यमासादयेत् ॥ १७॥ इति श्रीजिनप्रन विरचितलदगत योगमयश्रीवीरस्तवनं समाप्तम् ॥
॥ अथ श्रीवीतरागस्तवनप्रारंनः॥ जयंति पादा जिननायकस्य दोषापहा ध्वस्ततमोविकाराः ॥रवेरिवाश्चर्यमतापका श्व न कौशिकक्लेशकराः खराश्च ॥ १॥ वाग्ज्ञानपूजानिरपायरूपाश्चत्वार एतेऽतिशया स्तवैव ॥ देवाधिदेवत्वमनिष्टुवंतश्चतुःकषायदतये तु नाथ ॥ ५ ॥ शुक्षप्रयोगस्तवसं
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364