________________
-
स्तोत्र.
२६१ नां ॥ विनो बहुव्रीहिसमासवत्वमन्यार्थ एवोपदधासि वृत्ति ॥ ४ ॥ विनक्तिमुक्तं पुरु पैरसंख्यैः समाश्रित धातुविकारहीनं ॥ अपूर्वमेतत्कटरुत्यनिष्ठाप्रधानमाख्यात मिन त्वदीयं ॥ ५ ॥ यस्मिन्न संधिर्न च वर्णलोपो न संस्तुतिर्विग्रहकारकाणां ॥ नवा विकल्पः क्वचन प्रयोगेष्वहो नवं व्याकरणं तवेदं ॥ ६ ॥ ध्यात्वा हृदा त्वां फ लमेति नव्यो दृष्टापि सादान्न कृतीत्वनव्यः ॥ तत्सत्यमेतद्वहिरंगतो यत् स्यादंतरं गोत्रविधिबलीयान् ॥ ७ ॥ एतावतैव प्रतिनाति विश्वविलक्षणं वीर जवञ्चरित्रं ॥ जालेन युष्मत्पदसंप्रयोगेप्यतंनि लोकस्य यजुत्तमत्वं ॥७॥ एकत्र धातावुपस र्गपंचकप्रयोग इष्टः कविनिर्निरंतरं ॥ त्वक्ष्यानधातावुपसर्गविंशतिं सुरः प्रयोक्ता न कथं कुलदणः ॥ ए ॥ प्रनो महचित्रमिदं कदंबके कुतीथिकाणामपि कर्म धारये॥ यन्मोहराजप्रधनेषु पुंवनावो न कश्चित् परिपोस्फुरीति ॥१॥ गुरुयोर्वरद नावकर्म पोर्दर्शयन् विकरणस्थिति पदे॥निर्विनक्ति समुदाहरन् पदं साधुलणविचरणो न वान्॥११॥अनुपघातिनमेव किलागमंप्रणिगदंति जिनेश्वर शाब्दिकाः॥यसुमतामुपधा तकरःस्टशत् कथमिवागमतांस कतःपरैः॥१ शायोपादानं नश्यतः पापपूगस्यासि व्या प्यं वंदतेसिवानाधारः श्रीसंपदा संप्रदानं त्रैलोक्यस्य स्तोत्ररत्नोपदायाः ॥१३॥ बेडावद्यःकरणमुशतां मोहवादि तरीतुं कर्ता नातेदिरदरदन दशोनियशोनिः ॥ नव्यानां यस्त्वमसि सुपथप्रस्थितो हेतुकर्ता तस्मै तुन्यं जिन मम शिरो नम्रताकम्रम स्तु ॥ १४ ॥ अंतस्थास्तव शासनस्य यशसां कुंदावदातत्विषां गल्नंते त्रुवि संप्र सारणविधी मयां न तत्कौतुकं ॥ यत्ते नित्यमनामिनोपि कुगुरौ उर्वत्तदेवेषु च घ्रा जंते गुणवृद्धिनाजनतया बमस्तदत्यति ॥ १५॥ तात त्रातरिदं नपुंसकमपि स्वांत मदीयं नवन्माहात्म्यस्तुतिसुंदरी प्रणयतः पाणौ करोत्वेकदा ॥ तत्संश्लेषसुखानु नाववशतः क्लैव्यं विधूय णात् तत्रोत्पादयिता ऽथ शाश्वतचिदानंदान्हयं नंदनं ॥ १६॥ इत्थंकारमिनारि लणनरः सनदपप्रक्रियाचित्रं स्तोत्रमिदं विदंनहृदयो जिव्हाग्रजाग्रत्तमं ॥ कुर्वाणः स्मरबाएकुंठनकलानिमाततानर्तकी नाट्याचार्य जिनप्रनें पदवीसाम्राज्यमासादयेत् ॥ १७॥ इति श्रीजिनप्रन विरचितलदगत योगमयश्रीवीरस्तवनं समाप्तम् ॥
॥ अथ श्रीवीतरागस्तवनप्रारंनः॥ जयंति पादा जिननायकस्य दोषापहा ध्वस्ततमोविकाराः ॥रवेरिवाश्चर्यमतापका श्व न कौशिकक्लेशकराः खराश्च ॥ १॥ वाग्ज्ञानपूजानिरपायरूपाश्चत्वार एतेऽतिशया स्तवैव ॥ देवाधिदेवत्वमनिष्टुवंतश्चतुःकषायदतये तु नाथ ॥ ५ ॥ शुक्षप्रयोगस्तवसं
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org