________________
स्तोत्र.
वीक्षितुर्नयनयोर्निराकृता शंसनासुरमणीपनावतः ॥ प्रातनोति कृतसिंह विष्टरं शंस नासुर मणीपनावतः ॥ ६ ॥ इष्टरर्पयति कीर्तिशुचिता शांतनावलयमर्य मोहदं ॥ दीप्यमानमनुमौलि तावकं शांत नावलयमर्थमोहदं ॥ ७ ॥ व्योनि गर्जि निनदः पु रस्तवामान वैरिमुदिरो महर्षिनिः ॥ कैर्न एंडुनिरवः श्रुतस्तनौ मानवैरिमुदि रोमहर्षि निः ॥ ८ ॥ शेमुषीषु कुपथानि मौक्तिकन्यास हृद्यरुचितानि चायितुः ॥ त्रीणि ते जिन शितोष्मवारणं न्यासहरु चितानिचायितुः ॥ ए ॥ प्रातिहार्यम हिमालयस्त्वः श्रीजिनप्रविति स्तुतो मया ॥ पार्श्वकामितफलाय कल्पतां कल्पपादप इवेष नेमुषां ॥ १० ॥ इति जिनप्रनसूरिकृत श्री पार्श्वप्रातिहार्यस्तवनं संपूर्णम् ॥ ॥ अथ श्रीकल्याणपंचकस्तवन प्रारंभः ॥
२६०
षं
निलिंपलोकायित नूतलं श्रिया नयन्मुदं नैरयिकानपि दणं ॥ त्रिलोकलोकस्य रतेः प्रपंचकं जिनेंड़ कल्याणक पंचकं स्तुमः ॥ १ ॥ निवेदितः प्रीतिपरैः पुरंदरैश्चतुर्द श स्वप्नविनवितोदयः ॥ महानिधानागम चारुरर्हतां तनोतु गर्भावतरोत्सवः शिवं ॥ २ ॥ कुकुकुमारीकृतसूतिसंस्क्रियं सुपर्वसंपादितमनणं ॥ सृजंतमुद्योतम यं जगत्रयं जनुर्महं संस्तुमहे नवद्रहं ॥ ३ ॥ सुरोपनीतैः परिवत्सरं धनैर्यथा निला परितोषितार्थिने ॥ जिनाधिपानां निखिलां गिरक्षिणे नमस्तपस्याप्रतिपत्तिपर्वणे ॥ ४ ॥ अमर्त्य निर्वर्त्तितदेशनाऽवनीकृताद्भुतः कैवलवैनवोद्भवः ॥ अमंदनांदीरवपू रितांबरः करोतु जैनः गुननाजनं जनं ॥ ५ ॥ पुरंदरक्रं दितसंच मत्रमत्सुरोधमालिं गितमुक्तिवल्लनं ॥ जिनस्य निर्वाणदिनं दिगंतरस्फुरत्तमः सत्तमशर्मणेऽस्तु नः ॥ ६ महर्षयो नूतनवद्भविष्यताममुत्र कल्याणकपंचकेऽर्हतां ॥ विना बिदेहान् दश कर्मनू मिषु स्मरंति मास तिथीन् सनातनान् ॥ ७ ॥ इत्यादतस्त्रिभुवनप्रभुसतक पंचक व्यावज्रकवचं हृदि यो बिनर्त्ति ॥ शस्त्राणि ते जिततराख्यपि मोहराजः सौभाग्य नाग्ययुजि न प्रनवंति तस्मिन् ॥ ८ ॥ इति श्रीकल्याण पंचकस्तवनं समाप्तम् ॥ ॥ अथ लक्षणप्रयोगमय श्रीवीरस्तवनप्रारंभः ॥
निस्तीर्ण विस्तीर्णनवार्णवं रुत्कर्णमाकर्षितवर्णवादं । सुपर्णमंदोहि दमे सु पर्ण श्रीपर्णव विनुवामि वीरं ॥ १ ॥ यैर्व्याप्यतां प्राप्यत तावकीनं क्रमांबुजं नाथ नमस्करोतेः ॥ संसारचक्रमणानिधस्य गणस्य ते वृत्करणं गृणंति ॥२॥ तुल्येपि ने त्रामृतवर्षिनावे कलंक पंकच्युतिसंयुतियां ॥ प्रधानशिष्टं वदनं त्वदीयं मन्यामहे ऽन्वाचयशिष्टमंडुं ॥ ३ ॥ द्विगोरिव त्वत्प्रणतस्य संख्या पूर्वा प्रवृत्तिर्न कुतीर्थिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org