Book Title: Prakarana Ratnakar Part 2
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 351
________________ अध्यात्ममतपरीक्षा. विप्रायाचरणं चि आया सामाइयंति वयणं ॥ दवियाया नया चरणाया सवथोकुत्ति ॥ १५२ ॥ व्या० "छाया समाईए, छाया सामाईअस्स हे " ए सूत्रने विषेयात्मपर्यायरू प जे चारित्र, ते इव्यार्थिक नयना यादेशे आत्मरूप कयुंबे, माटे ते चारित्र यावत् इव्यनावी यात्मस्वनावरूप न जाणवुं केमके, इव्यात्मा, ते नजनाए चा रित्रात्मा कांबे, तथाहि " जस्स दविद्याया तस्स चरिताया जयपाएति " एवी ते जगवती सूत्रां कांबे, तथा यात्माना जे घाव नेद कह्या बे, तेश्रोमा चा रित्रात्माने सर्वस्तोक कयुंबे, माटे श्रात्मा तेज चारित्र एम न कहेतुं ॥ १५२ ॥ एतो चिय सिद्धाणं, खइम्मि नापदंसणगादं ॥ सम्मत्त जागणं, बहूण दोसा एए संकंती ॥ १५३ ॥ व्या० वली सिनेविषे चारित्र नथी, ते माटेज सिइने काइकनावमां ज्ञान तथा दर्शन ए बेज कह्यांडे. जो कोई कहेशे के, सम्यक्तसमान चारित्रले. तेथी सम्यक्तना ग्रह एथी चारित्रनुं पण ग्रहण थायले. एम कहेतुं नही. केमके, शुद्धोपयोगरूप चारित्रनो पूर्वेज निषेध करो. ने योगस्थैर्यरूप तेहनीज व्यवस्थापना करीबे ॥ १५३॥ म्हंणानिणिवेसा, सिद्धाणं चरणस्स परकम्मि ॥ तद विनणिमो रतीरइ, जं जिणमयमन्न दाकानं ॥ १५४ ॥ व्या० सिने चारित्र नथी, ए पक्षमां यद्यपि मने अनिनिवेश नथी, तथा पि घालुं व्यवस्थापन खाटलासारू करिये बैये के, श्रीवीतरागनां वचन अन्यथा न याय ॥ १५४ ॥ ० एवी रीते सिने चारित्र नथी, एवी समर्थना करो, त्यारे सिना गुणोमां चारित्रनी गणना केम करीबे ? एवा पूर्वपदनुं समाधान करेबे:जवि जइमो सितो, इथं केसिंवि तदवि सूरीणं ॥ सिद्धाणं चारितं, तेसिमए तं मए मिढ़ियं ॥ १५५ ॥ arro यद्यपि सिद्ध चारित्र नथी; एवो सिद्धांत बे, तथापि केटलाएक याचा चारित्र माने, < यतः अन्येतु दानादिलब्धिपंचकं चारित्रं च सिद्धस्यापीचंति, तदाचरणस्य तत्राप्यनावात् श्राचरणानावेपि च तदसत्वे क्षीणमोहादि ष्वपि तद सत्व प्रसंगात् ॥ ततस्तन्मते नचारित्रभावनां सिद्धावस्थायामपि सद्भावेना पर्यवसि तत्वादस्मिन् द्वितीयनंग एव कायिको नावो न शेषेषु त्रिष्वपि " इति विशेषावश्यक Jain Education International ३३१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364