________________
२४६
स्तोत्र.
गादयः स्वागतानि निगदंति सरागं ॥ ४ ॥ वाजिवारणरथो ६ तानटैरुङ्गटा सुनग जोगगिनृत् || राज्यद्धिरुपनन्नमीति तं ननमीति तव यः पदौ मुदा ॥ ५ ॥ ना किनिकायकरप्रहतानां संप्रतरन् गगने मरुजानां ॥ जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधतिनादः ॥ ६ ॥ ये नक्त्यातचमरविलसिता जः पादांबुरुहि तव विनो ॥ तैः श्रेयः श्रीर्मधुरमधुरसास्वादो सादात् समजनि कृतिनिः ॥ ७ ॥ तत्वा तत्वारोपलोपप्रवीणां प्रव्हप्राणित्राण संस्थाधुरीणां ॥ श्राज्ञां धत्ते मौलिना नव्यजं तुश्रेणिः श्राशालिनी तावकीनां ॥ ८ ॥ वसुधाम सुधामयवत्र विधो तव नाषित मायते छवि यः ॥ स सुखानि सुखानिरिवोद्यमणीन् बिनृते परितोऽटककीर्ति नरः ॥ ए ॥ स्रग्विणी कुंडलचा जिगल्लस्थला तारहारद्युतिद्यतिवचस्तटा || राजि राखंमलानामखंडादरा पादपीठे लुवत्तावके पावके ॥ १० ॥ कृणादेव तेषां शिव श्रीजंगप्रयातं विवृद्धिं शुभं कर्म पुंसां ॥ नवन्नाममंत्रस्य वर्णानुपूर्वी रसज्ञायव तिरापादिता यैः ॥ ११ ॥ द्रुतविलंबितमध्यरवध्वनद् विविधतूर्यमने कमी मयं ॥ कुसुमवर्षचितं तव देशनावनितलं कश्वैत्य न मोदते ॥ १२ ॥ मुकुरोज्वले ग नृतां हृदये प्रमिताक्षरापि बत वाक् भवतः ॥ धनियत्तया प्रतिपफाल जिनध्व नितोऽर्थतश्च जगदर्च्यधियां ॥ १३ ॥ जगत्प्रनो नक्तिनरादनुद्विजा द्विजातिवंशाद पहृत्य कृत्यवित् || नरेंड्वंशस्थमची कर बचीपतिर्भवंतं हरिनैगमेषिणा ॥ १४ ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलने कुठारिकायां ॥ माहात्म्यं भुवनमनः प्रहर्षिणीनां निर्वक्तुं कइव यथावदस्तु शक्रः ॥ १५ ॥ सिद्धार्थराजकुलनंदनपारिजा
नाम्यति तव कीर्तिरपारिजात ॥ वर्णेन दुग्धमधुरेण मतोजनाग सिंहो sat स्थिरता सुमनोजनाऽग ॥ १६ ॥ श्रति महति नवोर्मीमालिनीह मंतो जननमरणवीच्या घातदोदूयमानाः ॥ कथमपि पृथुपुष्याः प्राणिनः प्राप्नुवंति प्रव aura harai aावकीनं ॥ १७ ॥ लवणिमतर्जितस्मरपुरंधिरूपदर्पा घटितक टालशरविका मिमर्मा ॥ कनकमणीमयानर पर रिमरंजितांगी व्यजयत वाणि नी न जवतः समाधिमु ॥ १८ ॥ प्रबोधं नव्यांनोरुहवनमधीशाधिगमयन् ह रन् मोहध्वांतं परसमयताराः कवलयन् ॥ निविष्टः सिंहासन्यतममलनामंडलयु तो जवानानातिस्मोदय शिखरिणीव द्युतिपतिः ॥ १९ ॥ श्रमितदमितस्रोतो मा चतुरंगमसंगम त्रिदश हरणीनेत्रो नेत्रत्रिभाग विलोकितैः ॥ तव जिन मनः शेके कर्तुं मनागपि न स्वसाञ्चलयितुमलं किं हेमाड़ि युगांतमहाबलाः ॥ २० ॥ दारिद्र्यापत्प रिजवजनुर्विस्त्रसामृत्युडुः खैराः के के न तव बलव देव सेवां प्रपन्नाः ॥ किं स्याोग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org