________________
स्तोत्र.
॥
२४७ प्रशमनपटोरोषधस्योपयुक्तौ मंदाक्रांता जगति जनता दुःसहेनामयेन ॥ २१ ॥ श रडुदित निशाकरांशुप्रना जैत्रकीर्तिच्चटाधवलित निखिल त्रिलोकीतलं श्रयोपासते सरनस विनमत्सुराधीशचूडामणिज्योतिषामरुणितपदपीठमूमिं निरेष्य व विस्त्वां प्रो ॥ २२ ॥ बाणो नखविक्रियां जयकरी धूतोल्लस हालधीरौई शब्दम नीचकैः प्रकटयन् नूयोवनी कादृतः ॥ त्वशक्त्या नृतकोप्यवाप्य नृपतां मांसादरं वर्धयन् धत्तेऽनेकपरा जिदर्पदलने शार्दूलविक्रीडितं ॥ २३ ॥ विद्यामंत्रैर्न कार्य सुर तरु जिरलं वित्तेन च मृर्त पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुवदना ॥ स्फू वेका तु स्त्वियि मम मनसि ध्वस्ता खिलमला कैवल्यश्रीर्यया स्यात् करतल निल या साऽन्हाय नगवन् ॥ २४ ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरो चिरुदी प्रदीपैर्मंग व्यः सोस्तु दीपोत्सव इव जगदानंदसंदर्भ कंदः ॥ सूक्तिजैनप्रनीयं मृडुविशदपदा स्नग्ध राधीयमाना नव्यानां नव्यनूत्यै भवतु नवतुदे जावनानावितानां ॥ २५ ॥ इति श्री वर्धमान स्तवनं समाप्तम् ॥
॥ अथ चतुर्विंशतिजिनस्तवनं ॥
कनककांतिधनुः शतपंचको द्वितवृषांकितदेहमुपास्महे ॥ रतिपतेर्जयिनं प्रथ मंजिनं नृवृष वृषनं वृषनंजिनः ॥ १ ॥ द्विरदलांबित वांतिदायक क्रमलुवत्रि दशासुरनायक ॥ स्तुतिपरः पुरुषो नवति द्विता वजित राजितरा जितराग ते ॥ २ ॥ तुरग लांबनसंनव संवत्यहरिदं जिन यत्र रसादहं ॥ हृदि दधे नणितीर्गुणनूरुहां शमहिता महितामहि तावकीः || ३ || नवमहार्णव निस्तरणेडया त्वमनिनंदन देव निषेव्यसे || व्रतनृतां कुगतेः स्मरनिग्रहप्रसनया सनया सन्यात्मना ॥ ४ ॥ त्रिभुवनामितका मितपूरणे सुरतरोरुपमामतिगामुकौ ॥ तव विनो नजते नवतः
मासुम सुम सुमतेर्दद || ५ || धरनृपात्मज षष्ट जिनेश्वर त्वयि कृतप्रण यः क्रियते पतिः ॥ रजसतः प्रथितार्थिदरि तोपरमया रमया रमयान्वितः ||६|| प्रसुपार्श्व जगत्रितयाऊनुः पवितकाशिपुरी कवीलक्षणः ॥ सुकृतिनः कृतिनश्वरितं वि दुःशुजवतो नवतो नवतोदनं ॥ ७ ॥ कुनयकानननंजनकुंजराः शशिरुचे महसेन सुत प्रनो || निखिलजीवनिकाय हितोक्तिनिः शुनवदा नवदा नवदागमाः ॥ ८ ॥ |युधि विजित्य मनोजवमग्रहीन्मकर मंक मिषाध्वजमस्य यः ॥ स्तुतजनाः सविधिं कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतं ॥ ए ॥ दृढरथांगजशीतल शीतलद्युतिकला वि मला तव भारती ॥ मनसि कस्य न हर्षसनाथतां जिन ततान ततानततायिनी ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org