________________
ចុច
स्तोत्र.
जयति गंडकलक्ष्मतनुर्जिनः शशिमुखांबुजक् दशमोत्तरः ॥ कनकदीप्तिरमर्षितहीर कस्तवरदो वरदो वरदोर्युगं ॥ ११॥ गुनमयी वसुपूज्यसुत प्रनो नुवननेत्रमहो महि षांकिता॥ तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरंजिता ॥ १२ ॥ सकलस वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते ॥ अपि शमं नयते तव गीर्जिनामृत रसा तरसा तरसा तृषं ॥ १३ ॥ निजयशोनरनिन्दुतजान्हवीजलवल दिमकिर्तिरनं तजित् ॥ दिशतु वः कुमतासुरनिग्रहे नृशमनःशमनंः शमनश्वरं ॥ १४ ॥ नवनयं तव धर्म धुनोतु वाक्श्रुतिपथाऽतिथितां गमिता सती॥ किमु करोति न पित्तरजःशमं वरसिता रसिता रसिताजुषा ॥ १५॥ जयति शांतिजिनः स्म जगंति या नटचमूर्यु घि मोहमहीपतेः ॥ रणकथामपि नक्तिनरेण ते ससहसा सहसा सहसाऽमुचत् ॥१६॥ अवति कुंथुजिनाधिपराज्यमाहिमवत स्त्वयि चक्रहताहितं ॥ त्रिदिवतोऽन्य धिका जनिदिनिधनरंसा नरसानरसारकं॥१७॥जगदधीश सुदर्शन नूमिपान्वयपयः सरिदीश निशामणे॥प्रणिदधेऽतिषदो विशदव्रता वनरतानरता नरतावकान् ॥१७॥ हृदि नरस्तवमन्निजिनस्मरन्नपि हि मूर्तिमुपैति महत्फलं ॥ निरामयन् समताकरु एगांचितां किमुदिता मुदिता मुदितादरः॥१॥ त्वमिन सुव्रत कापलांनो जनरुचि हरिवंशविनूषणः ॥ शिवसुखाय तपःपरशुबिताऽशुनवनो नवनो नवनोधियां॥२०॥ विरतिवर्म तटाहतिकुंगितस्मरशरः शरणीक्रियतां त्वया ॥ गुणगणस्य नमिर्बुधबई
व्रजनना जननाजन नावनक् ॥ २१॥ अनुमितं खल नेमिविनोनवन्रमणतो मयका यदि यचिरं ॥ महितपादनवान् नवतः कृपानवनमानवमा वनमालिना ॥ २२ ॥ कमशासन पार्श्वशिवंकरे रमतएव मनः प्रियधर्मणां ॥ अपि कुंतीर्थ्यज नेन उरात्मना तव मतेऽवमतेऽवमतेजसः ॥ १३ ॥ त्रिजगदीक्षण केसरिलदरा द णमपि प्रनुवीर मनोगिरौ॥ गुणगणान् मम मास्म विरज्यतामुदयिता दयितादयि तावकान् ॥ २४॥च्युतिजनुव्रत केवल निर्वृतिवाणदिनाददतां मुदमार्हताः॥ व्यरचि यैरुपयत्रिदशैदृशां नवसुंधा वसुधा वसुधामनिः॥२५॥ इति जिनप्रनवोमयकांऽति मक्रमगतैर्यमकाऽवयवर्नुताः ॥ बलममी वितरंतु धुरिस्थिताःगुनवतांनवतां जवतां तिनित्॥ २६॥ सउपदेशकर प्रसरक्षिताऽखिलतमस्कतया तपनोपमाः॥ ददतु तीर्थ कतो मम निर्ममाः शमरमा मरमाऽमरमानिताः॥२७॥ जयति उनयपंकजिनीवने हिमततिर्मतिकैरवकौमुदी॥शमयितुं तिमिराणि जते महाजिननाजिन नाजिनजार ती॥२०॥करकताम्रफला एणती जिनप्रनवतीर्थ मिनारिमधिश्रिता ॥ हरतु हेमरू चिः सुदृशां सुखव्युपरमं परमं परमंबिका ॥२॥इति चतुर्विशतिजिनस्तवनं समाप्त।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International