________________
स्तोत्र.
अथ श्रीमहावीरस्तवनप्रारंनः
पराक्रमेणेव पराजितोऽयं सिंहः सिषेवे धृतलार्दनः ॥ सुखानि वः रवानिरयं र माणां वैमातुरस्तीर्थकरः करोतु ॥ १ ॥ सप्ताश्वतेजाः करसप्तकोजः कर्मेधसप्ता सिरसप्तनीतिः ॥ प्रणीतवान् सप्तशती नयानां वीरः श्रिये व्यंजितसप्ततत्वः ॥ २ ॥ शकानत प्राणतकल्पपुष्योत्तरात्वमाषाढवलक्षष्टयां ॥ देवाधिदेव विजदारदेवा | नंदोदरेऽनर्विहितावतारः ॥ ३ ॥ पस्य नंद्यादसिता त्रयोदशी व्यशीत्यहानंत | तरमीशितस्ततः ॥ सुरेशसेनापतिदेशिताध्वना दात्रं कुलं यत्र पवित्रितं त्वया | ॥४॥ प्रनूतनूतियुनवनुवा नवऊनुर्महे नोऽजनि हेजिन ध्रुवम् ॥ जगत्रयीजंतु षु हर्षवर्षिणी निरूढरूढिर्मदनत्रयोदशी ॥ ५ ॥ त्वया स्वदेहातिसंविनागसंनावि तं हेम सुवर्णमासीत् ॥ तारंतु हीनं त्वदनुग्रहेण उर्वर्णमित्यापदवर्णवादं ॥ ६ ॥ | बाल्ये विबोधाय हरेः सुरादिः पादायनुन्नस्तव यञ्चकंपे ॥ चित्रीयता त्वत्तरसा रसात न्मूर्धानमाधूनयतिस्म नूनं ॥ ७ ॥ बनूव नाग्यातिशयप्रनावात गुरुस्तवापि त्रिजग जुरोयः ॥ युक्त्यैव तं मेरुगिरेगरिष्ठं सिदार्थमप्यार्यगणा गृणंति ॥ ॥ कथं गु णैः प्राप्तयशःपताका नारीषु नास्तु त्रिशलाशलाका ॥ यत्कुदिशुक्तौ विमलः सुट तो मौतिक्यनूस्त्वं गुणयुक्तिहृद्य. ॥ ॥ दिवि प्रवकं सुरमीश मुष्टिघातेन यज्ञाम नतामनैषीः ॥ गर्वा विर्वीकरणश्रमं तु चकर्ष तीर्थेश्वर शैशवेन तत् ॥ १० ॥ मो दं गमी यः खलु तन्नवेपि गंतुं कथं सोर्हति लेखशाला ॥ इतीव शकोऽपललाप पित्रोरनौचितिं ते विनयेन धीमान् ॥ ११ ॥ व्याकुर्वतस्ते हरये यदागमं संगृह्य बु ध्या कतिचित् गिरां लवान् ॥ अध्यापको यदिधे तउच्चकैरें वि व्याकरणं प्र थामगात् ॥ १२ ॥ यस्या न कस्यो दितमुक्तिमार्गमार्गस्य कमा दशमी शमीश ॥ प्रा ज्यं प्रनो यत्र विसृज्य राज्यं श्रमण्यसाम्राज्यमुपायंयास्त्वं ॥ १३ ॥ शिवालये प्रो जिफतविग्रहं यत् त्वत्पादमूले चमरं निलीनं ॥ नारिदंनोलियमः प्रचंडो नस्प्र टुमाप्यैष्ट किमत्र चित्रं ॥ १४ ॥ न बाधितुं जातु दधुः समर्थतां मुनीइ धातोरि व नान्ववर्तिषुः ॥ समाधिरूढां प्रकृतार्थसंपदं तवोपसर्गा व्यशिर्षस्तु केवलं ॥१५॥ न कौशिके रागमुपासनापरे करोषि रोषं स्म न चमकोशिके ॥ अहो नदासीनत यैव निर्जिता चमूस्त्वया उर्विषहापि कर्मणां ॥ १६ ॥ निबर्हितुंगां सुर नर्तुरुद्यतस्तथा तथा यो उरचेष्टत त्वयि ॥ बहिः कृतः स्वर्गिसमाजसंगमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org