________________
२५०
स्तोत्र.
त् ससंगमः स्यान्नकथं जनंगमः ॥ १७ ॥ एकाग्रपक्षत्रिशतावसाने श्रीवीरती रे रुजुवालिकायाः ॥ तवोदगात् केवलरुधिरस्ताऽपराधराधस्य शुचौ दशम्यां ॥१७॥ एकादमादुर्मुनयः कथं मामितीव कोपात् त्वउपर्यशोकः ॥ अदीदृशत् षट् पदगर्नपुष्पव्याजस्फुरत्तारकढक्सहस्त्रं ॥ १५ ॥ सुरैर्विकीर्णास्तव देशनावना बनुः प्रसूनप्रकराः समंततः ॥ जयश्लथीनूतकरात्परिच्युताः शराश्वानंगजटस्य कौसुमाः ॥ २० ॥ स्फुटीनवन्मालककोशिकीमुखप्रशस्तरागस्तवसंस्तवोचितः ॥ प्रविश्य दि व्यः श्रवणाध्वनि ध्वनिमुदे न केषां रजयन् मृगानपि ॥ २१ ॥ स्थातुं चलञ्चामर युग्मकैतवात् त्वदीयदंतयुतिजान्हवीजले ॥ ध्रुवं त्वदास्यांबुजवासिनारती युग्ये नपेतां कलहंसदंपती॥ २२ ॥ स्थैर्य हतं यनवता शिशुत्वे तद्याचनाय स्फुटमे प मेरुः॥ स्वयंसमागादिति तुंगहेमसिंहासने ते करवंति तर्क ॥ २३ ॥ हंतुं दमो | हं तम एकमेव तदेहि मेसर्वतमोपहत्वं ॥ इतीव विज्ञापयितुं सिषेवे जामंडलम धरो रविस्त्वां ॥ २४ ॥ दूराऊराजन्मनिदे नवजीः सुधासपीत्यै त्रिजगऊनौघं ॥ नूनं नदन् संसदि देवदेवैर्दिव्याहतो दुनिराज्जुहाव ॥ २५ ॥ मेदं प्रमाणांतरद शितं सन्नमस्यते सर्व इतीव पुंसां॥ सितातपत्रत्रितयबलेन रत्नत्रयं दर्शयतिस्म सा दात् ॥ २६ ॥ सुपर्वसंचारितहेमपंकजापदेशतचंक्रमणक्षणे किस ॥ गतस्टहस्या पि गुणैर्वशंवदाः पदोस्तले ते निधयो नवालुन् ॥ २७ ॥ त्रैलोक्यसंयुक्तनिरंकुशश्रि प्राकाररेखात्रयवेष्टितांगं ॥ नैदंत धन्याः कतिनाम रहायंत्रोपमं त्वां सुमनोर्चनीयं ॥ २७ ॥ त्वत्प्रातिहार्यश्रियमित्यवेदय चेतो न यस्येश चमञ्चकार ॥ स केवली चेन्न तदा ऽस्तु तस्य नरब्रुवस्याजननिर्जगत्यां ॥ २७ ॥ अनिंद्यविद्यावदनेदर्पणा गणा | धिपास्ते यदसूत्रयन् श्रुतं ॥ गिरस्तवैव त्रिपदीसुधाकिरः सतां मनःस्वप्रथितेन गौ रवं ॥ ३० ॥ अशेषनाषापरिणाममंजुलं विचित्रसंदेहविषांतवळालं ॥ स्तुवे वच स्ते नयनिर्विरोधता विधायि संबोधविधौ निबंधनं ॥ ३१ ॥ तप्त्वा तपः षष्टमपास्तन व्यलोकार्तिकः कार्तिकदर्शरात्रौ ॥ अपापमापुः पदमीश पापा पुर्या दियुगसप्त तिवत्सरायुः ॥ ३२ ॥ स्वे यत्र बुझे सति फल्गुनीषु जाले स्मरोऽनून्मृतकल्पमानी तविश्ववंद्योत्तरफल्गुनीषु बनूव कल्याणकपंचकं ते ॥ ३३ ॥ नुवनाधिपतेरनंतया नवतः स्वातिगतेऽत्र नाधिपे ॥ उदयाधुचितं घनाघनोदकयोगानवमौक्तिकश्रि या ॥ ३५ ॥ ज्ञातेवाकुकुलप्रदीप नगवन् वंदारुतदारकश्रेणीरत्नकिरीटकांतिलहरी संस्त्राप्यमानांहये ॥ मोहोर्वीपतिगर्वपर्वतनिदि व्याधामधामश्रियामांतं जिनसिं दसूरिमहित श्रीवीर तुन्यं नमः ॥३५॥ इतिस्तुतिपरायणे त्रिजगदेकचूडामणे प्रसीद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org