________________
स्तोत्र.
परमेश्वर स्वरसनक्तिनने मयि ॥ नवेन्मम नवेनवे नवपासनावासना जिनप्रनवसं विंदां वरद पूर्णमेतावता ॥३६॥ इति पंचकल्याणिकमयं श्रीमहावीरस्तवनं समाप्तम्॥
॥अथ श्रीमंत्रस्तवनप्रारंनः ॥ स्वःश्रियं श्रीमदर्हतः सिक्षाः सिदिपुरीपदं ॥ आचार्याः पंचधाऽऽचारं वाचका वाचनां वरां ॥ १ ॥ साधवः सिदिसाहाय्यं वितन्वंतु विवेकिनां ॥ मंगलानां च सर्वेषा माद्यं नवति मंगलं ॥ २ ॥ अहमित्यदर माया बीजं च प्रणवादरं ॥ एनं नानास्व रूपं च ध्येयं ध्यायति योगिनः ॥ ३ ॥ हृत्पद्मषोडशदलस्थापितं षोडशारं ॥ पर मेष्टिस्तुतेर्बीजं ध्यायेदददं मुदा ॥ ४ ॥ मंत्राणामादिमं मंत्रं तंत्रं विघ्नौघनिग्रहे ॥ ये स्मरति सदैवेनं ते नवंति जिनप्रनाः॥ ५॥ इति श्रीजिनप्रनविरचितं मंत्रस्तवनं समाप्तम् ॥
॥अथ श्रीवर्धमानस्तवनप्रारंनः॥ श्रीवईमानः सुखपदयेऽस्तु यशःप्रतापैरनिवर्तमानः ॥ सिक्षायिका रति यस्य तीर्थ विघ्नौषतः संततमेव देवी ॥ १ ॥ जिनेंड नेश अपि तावकीनां स्तोतुं गुणान् शक्तिजुषस्तथापि ॥ जत्येरितस्तान् कतिचिन्नवीमि नाज्ञः स्वमात्रां विविनक्ति वीर ॥ २॥ नयाध्वनां नाथ कतैकमत्यैरश्रांतमेकांतहितोपदेशः ॥ करैरिवोलद्युति ना तमिस्त्रास्त्वया नतानां जवनीनिरासि ॥ ३ ॥ प्रणीयतेऽस्मानुतरत्नचित्रैः स मं विमानस्त्रिदशागमेन ॥ कल्याणकैवलयं त्वदीय स्त्रिविष्टपान्यूनमनूनदि॥४॥ नवंतमीशं नजतोऽनुजातु छःखान्यलं कानि च नापि तापैः॥पाणिस्थचिंतामणिमंग जाजं का नितिः पीडयितुं शशाक ॥५॥ सूर्यप्रना मोहतमःसमूहव्यापादने संशयव | निदात्री ॥ त्वदेशनावाग् जयति त्रिलोकीलोकस्य कर्णामृतष्टितुल्या ॥ ६ ॥ रिपून् विजित्यांतरगानगाधवीर्येण सत्झानरमां निवेश्य ॥ करर्यकार्षीरिन मुक्तिपुर्याः सा म्राज्यमज्यानि सुखोत्करेण ॥ ७ ॥ निस्सेव पीयूषनुजा जनस्य मनाति मिथ्यात्व विषोर्मिपूरं ॥ तव प्रना नेत्रपुटनिपीता कतस्थितिवमणि निःकलंके ॥ ॥ वृत्ताष्ट काद्यदनामधेयैस्तदंत्यवर्णाहितनामकेऽन्हि ॥ श्यं स्तुतिर्वीर जिनस्य दृष्टा करोतु क व्याणमनुतरं वः ॥ ए ॥ इति जिनप्रनसूरिकृत श्रीवईमानस्तवनं समाप्तम् ॥
॥अथ श्रीपार्श्वस्तवनप्रारंनः॥ पार्श्व प्रतुं शश्वदकोपमानं दकोपमानं नववन्हिशांतौ ॥ थाराधता दत्तनिरंतरा | यं निरंतरायं पदमाप्तुमीडे ॥ १ ॥ वीदे जगन्नेत्र महान यत्र महानयत्रस्य तवांति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org