________________
स्तोत्र..
२४५
नं तव ॥ ॥ चते ॥ जगहानश्रवणपुटामृतवटा तमोपहां सुललितरा गपेशलां ॥ उदीरयन् गिरमिलदेशनावनावरा गतामयसुखसंपदा सतां ॥ ॥१०॥ धराः ॥ नव्यान् नवन्रमणनीरुकचित्तवृत्तीन् सद्देशनानिरनितस्त्वमुरुष नावः ॥ दोषासमागमनिमीलितमलखंडमाश्वासयेन्न किमुरश्मिनिरंशुमाली॥११॥ यावः ॥ नूत्यानिनूतपुरुहूतपुरानिरामतां कुवैति संततमहोत्सवजाजमुर्वरां ॥ स्वबंदनंदधुमयानि महानुतानि ते कल्याणकानि जुवनेश विनाव्य चेतसा ॥ १॥ अयानि ॥ नास्त्वया ब्रमरविन्रमवर्णो हे मुनीं वपुषि प्रचरिमुः ॥ पापशात्रवनिब ईणकम ध्यानसंततिरिवाश्रितमूर्तिः ॥ १३ ॥ कहे ॥ उर्बोधं मे सपदि पदकीनत वास्तोः पते सदनगश्रेणीकुवलयवनश्यामलनायकाय ॥ आकौमारानुवनजयिनि यस्य ते ब्रह्मवर्म स्वैः कादंबने खलु मदनः स्प्रष्टुमप्यमीष्ट ॥१४॥ श्य ॥ नानो दनिनादयादवकुलश्रीकंठपीतीलुन् मुक्ताहारमहारथं रतिपतिं निर्जित्य जैनाजिरे ॥ कीर्ति कैरवकोमलामधिगतं त्वामेव देव प्रतुं श्रीमन्नेमिजिनेश्चं शरणं नीरुन वारातितः॥ १५ ॥ एमि ॥ सेवाहेवा किनः स्युस्तव पदयुगले येऽत्र नक्तिप्रयुक्तास्तेषां देवाः सदा पिप्रति हतविपदः संपदः सुप्रसन्नाः ॥ चिंतारत्नं प्रयत्नात् करतलकति तं कुर्वतां सर्वकालं कालं नेतर्नराणामटति सुघटतां नो मनोराज्यसिदिः॥१६॥पि प्रति ॥नवताऽऽरि जयोऽरैर्यशःप्रसरैः शुक्ततया जगत्रयं ॥ जिनसिविरिति प्रसिदिना क सुखसाम्राज्यमयी महापुरी॥ १७ ॥ आरि॥ अवगहतरां स्वसेवकं मां नगवन् यां च शिवस्य वर्तिनी त्वं ॥करुणाईमनाः कुरु प्रसादं मयि तस्याः सपदि प्रकाश नेन ॥ १७ ॥ अवक् ॥ मरकतकमनीयकांतिकाय त्वमनिनतें किरीटघटितांन्हे ॥ चिरमिन मम चंचरीकचर्या हृदय कुशेशयकोशमन्वजस्त्रं ॥ १५ ॥ अय ॥ निखिलज गतां गोता गुप्तक्रियास्तवसूत्रणादिति कृतनुतिः सानंदं श्रीजिनप्रनसूरीनिः ॥ नव तु जवतां नेत्तुं नूयो नवज्रमसंनवं जयमनयदोनीमः श्रीमडिवातनयःप्रनुः ॥२०॥ इति श्रीने मिजिनस्तवनं क्रियागुप्तं समाप्तम् ॥
॥ अथ श्रीवर्धमानस्तवनप्रारंनः॥ कंसारिक्रमनिर्यदापगाधारागुआविराबदबविं ॥ उदोनिर्विविधैरधारधीः स्तोष्येऽहं चरमं जिनेश्वरं ॥ १ ॥ त्रैलोक्यनेतस्तव पुनयालीनिर्नाशनं शासनमाश्रितो यः॥ त स्यैवजायुधमाविरस्ति कर्मशैलेंऽनिदाविधाने ॥ २॥ किमेकमाश्चर्यकरं न ते यत् पुष्पंधयोप्येष विशेषविज्ञः ।। त्यक्तोपजातित्रमणानिलाषस्त्वदंगसौगंध्यमनुप्रयाति ॥ ३ ॥ यः सृजत्यजर सौरजसारैरंबुजैस्तव पदांबुजपूजां ॥ प्रेत्य तस्य दिवि देवमू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org