________________
स्तोत्र.
३४३
हरिः, सुरशैलशिलाविशालोराः ॥ २१ ॥ शुश्रूषुशिष्यविसर,श्रवःसुहर्षरसवर्षिसंरा | वः ॥ अविलयवार्यैश्वर्य, श्रीयोषाश्लेषरसविवशः ॥२॥ सैषोऽसहायवीरः, शिवा रिवाराहवेष्वसुसहेषु ॥ विश्वस्य सुरोर्वीरुद, आयुष्यः श्रेयसां वीरः ॥ २३॥ संसारो रुविषालय, वारिविशोषौर्वहव्यवाहो वः॥अव्यानीलाऽलससुर, विलयाहावाऽविषय | शीलः ॥ २४ ॥ पंचनिः कुलकं ॥ अन्हियोऽलसस्य शिष्या,वयवलवस्याऽयविरहावि रसस्य ॥ श्रीवीर वीरयरया लेश्या अश्रेयसीरस्य ॥ २५ ॥ यः पंचवर्गपरिहारमनो कमेततश्चमत्कृतिकरं गुणकीर्तनं ते ॥ जिव्हायवर्ति वितनोति विपक्षितानाः श्री वीरनाग्ययुजि न प्रनवंति तस्मिन् ॥ २६ ॥ इति पंचवर्गपरिहारेण श्रीजिनप्रनसू रिक्तश्रीवीरस्तवनं समाप्तम् ॥
॥ अथ श्रीगौतमस्तवनं ॥ श्रीमंतं मगधेषु गौर्वर इति ग्रामोनिरामोऽस्ति यस्तत्रोत्पन्नमसन्नचित्तमनिशं श्री वीरसेवाविधौ ॥ ज्योतिःसंश्रयगौतमान्वयवियत्प्रद्योतनद्योमणिं तापोत्तीर्णसुव
वर्णवपुष जत्येनूतिं स्तुवे ॥ १ ॥ के नाम ना गुरजाग्यसृष्टय दृष्टयै सुराणां || स्टहयंति संतः ॥ निमेषविघ्नोसितमानर्नेज्योत्स्ना मनोहत्य तवापिबद्या ॥२॥ निर्जित्य नूनं निजरूपलदम्यातृ णीकृतः पंचशरस्त्वया सः॥ इत्थं न चेत्तर्हि कुतस्त्रिने त्रनेत्रानलस्तं सहसा ददाह ॥३॥ पीत्वा गिरं ते गलितामृतेजाः सुराश्चिरं चक्रुरनो ज्यमिंडं ॥ सुधान्हदे तत्र मुनीश मन्ये लक्ष्मबलात् शैवलमीक्ष्यतेऽतः ॥ ४ ॥ सौ नाग्यनंग्यापि समाधिदाने प्रत्येति लोकः कथमेतदशः॥ यत्त्वांसमग्राथपिलब्धिका ताः समालिलिंगुः समकालमेव ॥ ५ ॥ त्वत्पादपीते विलुम्त्यमस्तिजेहनृत्याः | किल कल्पवृक्षाः॥ तैरप्यमाहंत तवोपमानोपमेयनावः कथमस्तु वस्तु ॥ ६ ॥ पदो नखाली तव रोहिणीयं मुदे न कस्या तरुचरित्रा ॥ वंदारुपुंसां वदनेउरंतःप्रविष्टविं बोपि शिवाय यस्याः ॥ ७ ॥ यत्केवलज्ञानमविद्यमानमथात्मनि स्वांतिषदामदा स्त्वं ॥ लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतचरितानुतानां ॥ ७ ॥ नवजुणानां स्तुतयो गुणविधीयमाना विबुधाधिपायैः ॥ स्तुत्यांतरस्तोत्रकथामणस्य समाप्त ये वृत्करणीनवंति ॥ ए ॥ न रागवानो नजसेतिचारं नालंबसे वक्रगति कदाचित ॥ पुरस्कृते नोपि घनाघनाशी तथापि पृथ्वीतनयोसि रूढः ॥१०॥ प्रनो महावीर मुपास्य सम्यक् त्वयार्जितं यत्शकलारहस्यं ॥ गृहे यतित्वेष्यनिरूपरत्नत्रयोजुषा कीर्तिरतानि तेन ॥ ११ ॥ त्वमाणिमाधुर्यजिता पलाय्य सितोपला काचघटीं विवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org