________________
२४२
स्तोत्र.
॥ अथ श्रीवीरस्तवन प्रारंभः ॥
स्वःश्रेयससरसीरुह, सूरं श्रीवीरं ऋषिवरं सेव ॥ सविशेषहर्षरसवश, सुरासुर व्यूहसेव्यांऽन्हिं ॥ १ ॥ अश्वोवसीयससरः, शोषसहस्रांशुराश्रयः सहसां ॥ संसार लालसा वो, नूयाल्लवशो वशी वीरः ॥ २ ॥ विषयाशीविषवीश्वर, हिंसारस सरसवा रिरुहशिशिर || विश्वस्य शेषशार्वर, संहाररवे शिवाय स्याः ॥ ३ ॥ श्राशंसवः शि श्री, विलासलीलां विहाय सुरयोषाः ॥ यं शिश्रियुः स्वरीशाः श्रीवीरः श्रेयसेऽसौ वः ॥ ४ ॥ हरदासहंसशशिहा, रहारियशसोः शिवैषिसंश्रययोः ॥ ईहे वरिवस्यायै, वीरेशस्यांन्दिसारसयोः ॥ ५ ॥ शीलसरोवरलहरी, विहारशिशिरा असंवरीयो वः ॥ वीरस्य व्याहारा, व्हियासुरशरीरशौर्यहरा ॥ ६ ॥ नरु संशय शैलस्वरु, ररिहा वीराव्ह यो वरवृषांसः ॥ यवसेयाल्लौल्यं वा, वर्षारुहवारिवाहरवः ॥ ७ ॥ सरलाशयाः सुशी ला, रिरंसवः श्रायस श्रिया सह ये ॥ येषां श्रीवीरेश्वर, सेवारस एव हर्षाय ॥ ८ ॥ वीर शिवालयसरसी, वरलावर सर्वविषय विल्लास्य ॥ संवरसारसवासर, सर्वेषां लोलवीष्यवृ षं ॥ ए ॥ शीलश्रियो विवाहावसरे विश्वाश्रयो रसावलये ॥ यावर्ष वसुवर्षी, वि शां विशालैरयैरासीः ॥ १० ॥ श्राशंसे सहसाहं, वासवसेवाई शिवरसाल हरे ॥ रु हविश्रसावसाय, व्यवसायायासविरहवरं ॥ ११ ॥ हरुषयोर्विशरारु, श्रीसर्वस्वं हि शशिसरोरुहयोः ॥ शरारुस्वास्यश्री, लास्यविलासैर्विलोजयसि ॥ १२ ॥ संसा रसलिलराशेः, शोषे ऋषिरौर्वशेयश्व वीरः ॥ सर्वाशाला सियशो, राशिर हिंसारहःशा ला ॥ १३ ॥ उरसिशयालुः श्रेयः, श्रिया असंवरसरोरुहशशीव ॥ रायालयं शि वावह, रसाविहारः स्वसेवायां ॥ १४ ॥ संदानिकं ॥ विषह्य शिरः शूलं, विश्व लिहो विषयवैरिवारस्य ॥ व्याहरसि वृषरहस्यं, शस्याय शरीरिविसराय ॥ १५ ॥ शैश व एव सुसारः, स्वरहार्य शिरोविलोल सेव्यां हे ॥ संहरसि हेलयांहः, सिंहश्व वशेश्वरं सहसा ॥ १६ ॥ शिशिरांशु शिशिर लेइयै, रार्यव्यवहारलाल सैररुषैः ॥ संश्रीयसे क पीरो,रीयवल्लीवासिवरैः ॥ १७ ॥ उल्लासय स्वसेवारसशीले विशि शिवाबलों वी र ॥ अविरल विषय हलाहल, लही संहार सुशिरीष ॥ १८ ॥ श्रवसी वशयसि सौवै, हाररसैः सुरासुरादिविशां ॥ यैः सह रसालयाऽहा, सि हारहूरारसानरस ॥ १८९॥ रैहारिशरीरश्रीः, सुरासुरावार्यवीर्यशाली यः ॥ संवरवैरियशः शशि, राहुरशेषश्रियां वासः ॥ २० ॥ वरिवस्यः सूरिवरै, विहाय खाशारसा विहारियशाः ॥ अंहोऽसुरवंश
:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org