Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥५८७ ॥
Jain Education
त्वात्, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति एतत् प्राग्वद् भावनीयं यस्यापि सन्ति तस्यापि कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, न तु जातुचित् सङ्ख्येयाः, ज्योतिष्काणां जघन्यपदेऽप्यसङ्ख्येयवर्षायुष्कतया जघन्यतोऽप्यसङ्ख्येयानां लोभसमुद्घातानां भावात्, लोभबहुलत्वात्तज्जातेः, एवं वैमानिकत्वेऽपि पुरस्कृत चिन्तायां वक्तव्यं । तदेवं स्वस्थाने परस्थाने च लोभसमुद्घातश्चिन्तितः सम्प्रत्यसुरकुमारस्य तं चिचिन्तयिषुरिदमाह – ' एगमेगस्स ण' - मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे लोभसमुद्घाता अतीता अनन्ताः, नैरयिकत्वस्यानन्तशः प्राप्तत्वात्, पुरस्कृताः कस्यचित् सन्ति कस्यचिन्न संन्ति, तत्र योऽसुरकुमारभवादुद्वृत्तो न नरकं याता नापि सकृद् गतोऽपि लोभसमुद्घातं गन्ता तस्य न सन्ति यस्तु यास्यति तस्य जघन्यत एको द्वौ त्रयो वा उत्कर्षतः सङ्ख्येया असङ्ख्येया अनन्ताः, तत्र सकृन्नरकगामिनः एकादयो नैरविकाणामिष्टद्रव्यसंयोगाभावतः प्रायो लोभसमुद्घातस्यासम्भवात्, उक्तं च मूलटीकायाम् – “नेरइयाणं लोभसमुग्धाया थोवा चेवं भवन्ति, तेसिमिट्ठदवसंजोगाभावातो एगादिसंभव" इति सङ्ख्येयान् वारान् नरकं गन्तुः सङ्ख्येयाः असङ्ख्येयान् वारान् असङ्ख्या अनन्तान् वारान् अनन्ताः, असुरकुमारस्यासुरकुमारत्वे अतीता अनन्ताः सुप्रतीताः, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति तत्र योs - सुरकुमारभवे पर्यन्तवर्त्ती न च लोभसमुद्घातं याता नापि तत उद्धृत्तो भूयोऽप्यसुरकुमारत्वं याता किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य न सन्ति यस्य तु सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्येया
For Personal & Private Use Only
३६ समुद्यातपदं
स्वपर स्थ
ने कराय
स० सू. ३३९
॥५८७॥
inelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484