Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 442
________________ प्रज्ञापना- या मल- यवृत्ती. ॥५९०॥ टिटerchaeeeeeeeeeeeeee सम्भवति, चतुर्दशपूर्वाधिगमाभावतो भवप्रत्ययाच तेषामाहारकलब्ध्यभावात् , वायुकायवजैकेन्द्रियविकलेन्द्रिया- णामाद्या वेदनाकषायमरणलक्षणास्त्रयः समुद्घाताः, तेषां वैक्रियाहारकतेजोलब्ध्यभावतस्तत्समुद्घातासम्भवात् , वायुकायिकानां पूर्वे त्रयो वैक्रियसमुद्घातसहिताश्चत्वारः समुद्घाताः, तेषां बादरपर्याप्तानां वैक्रियलब्धिसम्भवतो वैक्रियसमुद्घातस्यापि सम्भवात् , पञ्चेन्द्रियतिर्यग्योनिकानामाहारकसमुद्घातवर्जाः शेषाः पञ्च छानस्थिकाः समुघाताः, यस्त्वाहारकसमुद्घातः स तेषां न सम्भवति, चतुर्दशपूर्वाधिगमाभावतस्तेषामाहारकलब्ध्यसम्भवात् , मनुष्याणां षडपि, मनुष्येषु सर्वभावसम्भवात् । तदेवं यति येषां छाझस्थिकाः समुद्घातास्तति तेषां निरूपिताः, सम्प्रति यस्मिन् समुद्घाते वर्तमानो यावत् क्षेत्रं समुद्घातवशतस्तैस्तैः पुद्गलैाप्नोति तदेतन्निरूपयतिजीवे णं भंते ! वेदणासमुग्घाएणं समोहते समोहणित्ता जे पोग्गले निच्छुभति तेहि णं भंते ! पोग्गलेहिं केवइते खेत्ते अफुण्णे केवतिते खेत्ते फुडे १, गो०! सरीरप्पमाणमेत्ते विक्खंभवाहल्लेणं नियमा छद्दिसिं एवतिते खेत्ते अफुण्णे एवतिते खेत्ते फुडे, से णं भंते ! खित्ते केवतिकालस्स अप्फुडे केव० फुडे ?, गो० ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवइयकालस्स फुडे, ते णं भंते ! पोग्गले केवतिकालस्स निच्छुभति ?,गो०! जहण्णेणं अंतोमुहुत्तस्स उक्को वि० अंतो०, ते णं भंते ! पोग्गला निच्छूढा समाणा जाति तत्थ पाणातिं भूयाति जीवातिं सत्ताति अभिहणंति वत्तेति लेसेंति संघाएंति संघट्टेति परिताउति किलामेंति उद्दति तेहिंतो णं भंते ! से जीवे कतिकिरिए ?, ३६ समुदघातपदं छाद्मस्थिकाः समुद्धाताःसू. ३४१ समुद्धातपुद्गलपूरणादि सू. ३४२ ॥५९०॥ Jain Education hal For Personal & Private Use Only Mimosainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484