Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 472
________________ प्रज्ञापना- प्रियते इत्यौदारिककाययोगः, द्वितीये षष्ठे सप्तमे च समये कार्मणशरीरस्यापि व्याप्रियमाणत्वात् औदारिकमिश्रका- ३६ समुयाः मल- ययोगः, तृतीयचतुर्थपञ्चमेषु तु समयेषु केवलमेव कार्मणशरीरव्यापारभागिति कार्मणकाययोगः, आह च भाष्य द्घातपर्द यवृत्ती. कृत्-"न किर समुग्धातगतो मणवइजोगप्पयोयणं कुणइ । ओरालियजोगं पुण सृजइ पढमट्ठमे समए ॥१॥ कृतसमु द्वातस्य ॥६०५॥ उभयवावाराओ तम्मीसं बीयछट्टसत्तमए । तिचउत्थपंचमे कम्मगं तु तम्मत्तचेट्ठाओ ॥२॥" अत्रैव विशेषपरि योगाः ज्ञानायाह सू. ३४८ से णं भंते ! तहा समुग्घातगते सिज्झति बुज्झति मुच्चति परिनिवाति सवदुक्खाणं अंतं करेति, गो! नो इणढे समढे, से णं ततो पडिनियत्तति पडिनियतित्ता ततो पच्छा मणजोगपि जुजति वइजोगंपि जुजइ कायजोगपि जुजति, मणजोगं जुंजमाणे किं सच्चमणजोगं जुजति मोसमणजोगं जुजति सच्चामोसमणजोगं झुंजति असच्चामोसमणजोगं जुजति ?, गो.! सच्चमणजो० नो मोसमणजो० नो सच्चामोसमणजोगं जुजति असच्चामोसमणजोगं जुजति, वतिजोगं जुजमाणे किं सच्चवइजोगं जुजति मोसवइजोगं जु० सच्चामोसवइजोगं असच्चामोसवइजो०१, गो! सच्चवतिजो० नो मोसवइजो० नो सच्चामोसवतिजो० असच्चामोसवइजोगंपि जुजति, कायजोगं झुंजमाणे आगच्छेज वा गच्छेज वा चिटेज वा निसीएज IN६०५॥ वा तुयहेज वा उलंघेज वा पलंघेज वा पडिहारियं पीढफलगसेज्जासंथारगं पञ्चप्पिणेज्जा । (सूत्र ३४८) 'से णं भंते !' इत्यादि, स भदन्त ! केवली तथा-दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिद्मति Jain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484