Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 480
________________ प्रज्ञापनायाः मलयवृत्ती. ॥६०९॥ 'आन्तर्मुहूर्तिकी शैलेशी मिति, शीलं-चारित्रं तचेह निश्चयतः सर्वसंवररूपं तद् ग्राह्य, तस्यैव सर्वोत्तमत्वात् , तस्येशः। शीलेशः तस्य याऽवस्था सा शैलेशी तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तं द्घातपदं च-"सीलं व समाहाणं निच्छयओ सवसंवरो सो य । तस्सेसो सीलेसो सेलेसी होइ तदवत्था ॥१॥ हस्सक्ख- योगनिरोराई मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं ॥२॥ तणुरोहारंभाओ झायइ सुहुमकिरियानियहि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥३॥" न केवलं शैलेशी प्रतिपद्यते ३४९ पूर्वरचितगुणश्रेणीकं च वेदनीयादिकं कर्म अनुभवितुमिति शेषः, प्रतिपद्यते च तत्पूर्व काययोगनिरोधगते चरमेन्तर्मुहूर्ते रचिता गुणश्रेणयः-प्रागनिर्दिष्टखरूपा यस्य तत्तथा, ततः किं करोतीत्यत आह-तीसे सेलेसिअद्धाए' इत्यादि, तस्यां शैलेश्यद्धायां वर्तमानोऽसङ्ख्येयाभिर्गुणश्रेणीभिः पूर्वनिर्वर्त्तिताभिः प्रापिता ये कर्मत्रयस्य पृथक् प्रतिसमयमसङ्ख्येयाः कर्मस्कन्धास्तान् 'क्षपयन्' विपाकतः प्रदेशतो वा वेदनेन निर्जरयन् चरमे समये वेदनीयमायुर्नाम गोत्रमित्येतान् चतुरः 'कर्माशान्' कर्मभेदान् युगपत् क्षपयति, युगपच्च क्षपयित्वा ततोऽनन्तरसमये औदारिकतैजसकार्मणरूपाणि त्रीणि शरीराणि 'सबाहिं विप्पजहणाहिं' इति सर्वैर्विप्रहानैः, सूत्रे स्त्रीत्वं प्राकृतत्वात्, विप्र ॥६०९॥ जहाति, किमुक्तं भवति ?-यथा प्राक् देशतस्त्यक्तवान् तथा न त्यजति, किन्तु सर्वैः प्रकारैः परित्यजतीति, उक्तं च-“ओरालियाइ चयइ सबाहिं विप्पजहणाहिं जं भणियं । निस्सेस तहा न जहा देसच्चाएण सो पुचिं ॥१॥" Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484