Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 479
________________ ००० ००० ००० Recedeeseeeeeeee. पना, एताः प्रथम- ०००००००००००० समयगृहीतदलिकनिवर्त्तिता गुणश्रेणयः, एवं प्रतिसमयगृहीतदलिक-11 निर्वर्तिताः कर्मत्र- ०० ०० ०० यस्य प्रत्येकमसङ्ख्येया द्रष्टव्याः अन्तर्मुहूर्तसमयानामसङ्ख्यातत्वात् , ISI आयुषस्तु स्थितिर्य- . ना. गो. थाबद्धवावतिष्ठते, सा च गुणश्रेणिक्रमविपरीतक्रमदलिकरचना, स्थापना | चेयम्- अयं च सर्योऽपि मनोयोगादिनिरोधो मन्दमतिसुखावबोधार्थमाचार्येण स्थूरदृष्ट्या प्रतिपादितः, यदि पुनः सूक्ष्मदृष्टया तत्स्वरूपजिज्ञासा भवति तदा पञ्चसङ्ग्रहटीका निभालनीया, तस्यामतिनिपुणं प्रपञ्चेन तस्याभिधानाद, इह च ग्रन्थगौरवभयानास्माभिरभिहितः, 'से ण'मित्यादि, सोऽधिकृतः केवली णमिति पूर्ववत् एतेनानन्तरोदितेनोपायेन-उपायप्रकारेण, शेषं सुगम, यावदयोगतां 'पाउणइत्ति प्राप्नोति, अयोगताप्रात्यभिमुखो भवति इति भावार्थः, अयोगतां च प्राप्य-अयोगताप्राप्त्यभिमुखो भूत्वा 'ईसिति स्तोकं कालं शैलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-इखपञ्चाक्षरोच्चारणाद्धया, किमुक्तं भवति ?-नातिद्रुतं नातिविलम्बितं किन्तु मध्यमेन प्रकारेण यावता कालेन ञणनम इत्येवंरूपाणि पञ्चाक्षराणि उच्चार्य्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किंसमयप्रमाण इति निरूपणार्थमाह-असङ्ख्येयसामयिकां-असङ्ख्येयसमयप्रमाणां, यचासङ्ख्येयसमयप्रमाणं तच्च जघन्यतोऽप्यन्तर्मुहूर्तप्रमाणं तत एषाऽप्यन्तर्मुहूर्त्तप्रमाणेति ख्यापनायाह 958893902829202003 Jain Education For Personal & Private Use Only Migrainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484