Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनायाः मल- य. वृत्ती.
लियकाययोगं गमणाई पाडिहारियाणं वा। पञ्चप्पणं करेजा जोगनिरोहं तओ कुणइ ॥२॥ किन्न सयोगो सिज्झइ? स बंधहेउत्ति जं सजोगोऽयं । न समेइ परमसुकं स निजराकारणं परमं ॥३॥" अत एवाह
३६ समु
द्घातपदं योगनिरो
धः सू.
॥६०७॥
से णं भंते ! तहा सजोगी सिज्झति जाव अंतं करेति ?, गो०! नो इणढे समढे, से णं पुत्वमेव सण्णिस्स पंचिंदियपज्जत्तयस्स.जहण्णजोगिस्स हेट्ठा असंखेजगुणपरिहीणं पढम मणजोगं निरंभति, ततो अणंतरं बेइंदियपज्जत्तगस्स जहण्णजोगिस्स. हेट्ठा असंखिजगुणपरिहीणं दोच्चं वतिजोगं निरंभति, ततो अणंतरं च णं सुहुमस्स पणगजीवस्स अपजत्तयस्स जहण्णजोगिस्स हेहा असंखेजगुणपरिहीणं तचं कायजोगं निरंभति, से णं एतेण उवाएणं-पढमं मणजोगं निरंभति मणजोगं निरूभित्ता वतिजोगं निरंभति वयजोगं निलंभित्ता कायजोगं निरंभइ कायजोगं निरुभित्ता जोगनिरोह करेति जोगनिरोहं करेत्ता अजोगतं पाउणति अजोगयं पाउणित्ता ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुवरइयगुणसेढीयं च णं कम्म, तीसे सेलेसिमद्धाए असंखेजाहिं गुणसेढीहिं असंखेजे कम्मखंधे खवयति खवइत्ता वेदणिज्जाउणामगोत्ते इच्चेते चत्वारि कम्मसे जुगवं खवेति, जुगवं खवेत्ता ओरालियतेयाकम्मगाई सबाहिं विप्पजहण्णाहिं विप्पजहति, विप्पजहिता उज्जुसेढीपडिवण्णो अफसमाणगतीए एगसमएणं अविग्गहेणं उडे गंता सागारोवउत्ते सिज्झइ बुज्झइ० तत्थ सिद्धो भवति, ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा देसणणाणोवउत्ता णिठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति, से केणटेणं भंते! एवं वुच्चइ ते णं
92020209002020120-
॥६०७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484