Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
eser
प्रज्ञापना- या: मलय० वृत्ती.
स्ट
॥६०६॥
यदिवा कापि गच्छेत् , अथवा तिष्ठेत्-अर्द्धस्थानेन वाऽवतिष्ठेत् निषीदेवा तथाविधश्रमापगमाय त्वम्पर्तनं वा३६ समु. कुर्यात्, अथवा विवक्षिते स्थाने तथाविधसम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल-1 द्घातपदं छनं प्रलङ्घनं वा कुर्यात् , तत्र सहजात् पादविक्षेपान्मनामधिकतरः पादविक्षेपः उल्लचनं स एवातिविकटः प्रलचनं, कृतसमुयदिवा प्रातिहारिक पीठफलकशय्यासंस्तारकं प्रत्यर्पयेत्, यस्मादानीतं तस्मै समर्पयेत् , इह भगवता आर्यश्यामेन द्धातस्य शातिहारिकपीठफलकादीनां प्रत्यर्पणमेवोक्तं ततोऽवसीयते नियमादन्तर्मुहूर्तावशेषायुष्क एवाधीकरणादिकमार-
योगा: भते, प्रभूतावशेषायुष्का, अन्यावा ग्रहणस्याकि सम्भवात्तदण्युपादीयेत, एतेन यदाहुरेके-'जघन्यतोऽन्तर्महः शेषे सू.३४० समुदयातमारभते उत्कर्षतः षट्रसु मासेकु शेषेविति तदपारतं द्रष्टव्यं, षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात् तनिमित्तं पीठफलकादीनामादानमण्युपपवेत, न च तत्सूत्रसम्मतामिति तत्प्ररूपणमुत्सूत्रमवसेयं, एल्योसूत्रं आवश्यकेऽपि समुद्घातानन्तरमव्यवधानेन शैलेश्यभिधानात्, (यतः) तत्सूत्रं 'दण्डकवाडे मंथंतरे य साहारणा सरीरत्थे। भासाजोगनिरोहे सेलेसी सिझवा चेव ॥१॥' यदि पुनरुत्कर्षतः षण्मासरूपमपान्तरालं भवेत्तत-| स्तदप्यभिधीयेत, न चोतं, तस्मादेव अयुक्तमेतदिति, तथा चाह भाष्यकार:-“कम्मलहुयाएँ समओ मिनमुहु- ॥६०६॥ चावसेसओ कालो । अन्ने जहन्नमेवं छम्मासुकोसमिच्छति ॥१॥ ततोऽनंतरसेलेसीवयणाओ जंच पाडिहारीणं । पचप्पणमेव सुए इहरा गहणंपि होजाहि ॥२॥ अत्र कम्मलघुतानिमित्तं समुद्घातस्य समयः-अक्सरो
eectiveeeeeeeeeeeeee.
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484