Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनाया मल
य० वृत्ती.
॥५९६ ॥
स्स फुडे । जीवे णं भंते ! आहारगसमुग्धातेणं समोहते समोहणित्ता जे पोग्गले निच्छुन्भति तेहि णं भंते ! पोग्गलेहिं hase खित्ते अणे haइए खेत्ते फुडे १, गो० ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं आयामेणं जहण्णेणं अंगुलस्स असंखेज्जतिभागं उक्को० संखेजई जोयणाई एगदिसिं, एवतिते खेते एगसमतिएण वा दुसम० तिसम० विग्गहेणं एवतिकालस्स अण्णे एवतिकालस्स फुडे, ते णं भंते ! पोग्गला केवतिकालस्स निच्छुन्भति १, गो० ! जह० अंतो० उक्को० अंतोमुहुत्तस्स, ते णं भंते ! पोग्गला निच्छूढा समाणा जातिं तत्थ पाणातिं भूयातिं जीवातिं सत्तातिं अभिहणंति जाव उद्दवेंति, ते णं भंते ! जीवे कतिकिरिए १, गो० ! सिय तिकि० सिय चउ० सिय पंचकिरिए, ते णं भंते ! जीवाओ कतिकिरिया १, गो० ! एवं चेव, से णं भंते! ते य जीवा अण्णेसिं जीवाणं परंपराघातेणं कतिकिरिया !, गो० ! तिकिरियावि चउकिरियावि पंचकि०, एवं मणूसेवि ( सूत्रं ३४३ )
‘जीवे णं भंते ! वेउच्चिए' इत्यादि प्राग्वत्, नवरमायामत उत्कर्षतः सङ्ख्येयानि योजनानि, एतच्च वायुकायिकवर्जनैरयिकाद्यपेक्षया द्रष्टव्यं, ते हि वैक्रियसमुद्घातमारभमाणास्तथाविधप्रयत्नविशेषभावतः सङ्ख्येयान्येव योजनान्युत्कर्षतोऽप्यात्मप्रदेशानां दण्डमारचयन्ति, नासङ्ख्येयानि योजनानि, वायुकायिकास्तु जघन्यतो वा उत्कर्षतो वा अङ्गुलासङ्ख्येयभागं तावत्प्रमाणं चोत्कर्षतो दण्डमारचयन्तस्तावति प्रदेशे तैजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपन्ति, ततस्तैः पुद्गलैर्भूतं क्षेत्रमायामत उत्कर्षतोऽपि सङ्ख्येयान्येव योजनान्यवाप्यन्ते, एतच्चैवं क्षेत्रप्रमाणं
Jain Education International
For Personal & Private Use Only
३६ समुद्घातपदं
समुद्धातपुद्गलस्प शादि सु.
३४३
॥५९६॥
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484